SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 230 प्राकृतसर्वस्वम् । त्रयोदशः पादः। मागध्याः शाकारी क्षस्य श्चो वा सक्षदुष्प्रेक्षे। श्चिण्टो रिचश इत्येके स्थक्खौ क्वापि प्रकृत्यापि ॥ १८१॥ को बहुलं वर्णानां विकारलोपागमाश्च स्युः । सुप्तिविभक्तिलिङ्गव्यत्यासाः स्वरविकर्षश्च । लोपः सुपां क्वचित्स्यायुक्तात्पूर्वो गुरुश्च न वा ॥ १८२ ॥ चतुर्दशः पादः। चाण्डाली मागधीशौरसेनीभ्यां प्रायशो भवेत् । गौरवे संबोधने सावत ओत्वं विधीयते ॥ १८३ ॥ असंबुद्धौ च कोऽप्याह जस एप्स्यास्त्रियामपि । डसः शः स्यान् म्मिच डेः स्यात् छोपरि न शः क्वचित् । क्त्व इअः स्यादिह प्रायो ग्राम्यशब्दार्थपार्थवम् ॥ १८४ ॥ पञ्चदशः पादः। चाण्डाल्याः शाबरीसिद्धिस्तन्मूलेभ्यः क्वचित्वचित् । अतः सावेदितौ चात् स्यात् संबुद्धौ गौरवे सदा ॥ १८५॥ हके स्यादहमित्यर्थे भवेतामिहिमौ च डेः । केरके केअको वा स्यात् सर्वमन्यत्तु पूर्ववत् ॥ १८६ ॥ शाबर्यामेवौड़ीयोगात्तद्देश्यशौरसेन्यादेः । आभीर्यप्येवं स्यात् क्त्व इअउऔ नात्यपभ्रंशः ॥ १८७ ॥ षोडशः पादः। टाकी स्यात् संस्कृतं शौरसेनी चान्योन्यमिश्रिते। हरिश्चन्द्रस्त्विमां भाषामपभ्रंश इतीच्छति ॥ १८८ ॥ [ अपभ्रंशो हि विद्वद्भिर्नाटकादौ प्रयुज्यते ।। उत्स्यात् पदान्ते बहुलमेच टो हंहुमौ भ्यसः ॥ १८९ ॥ आमो वा है किमादेः स्यात्प्राद्गीर्घश्च विधीयते । त्वमित्यर्थे तुंग भवेदहमर्थेऽम्मिहुँममाः ॥ १९० ॥ ममेत्यर्थे महुं च स्याद् यथा जिध तथा तिध। दिङ्मानमुक्तमुन्नेयं शेषं शिष्टप्रयोगतः ॥ १९१॥ सप्तदशः पादः। नागरं तु महाराष्ट्रीशौरसेन्योः प्रतिष्ठितम् । अनादावयुजां कखतथां गघदधा न वा ॥ १९२ ॥ व्यासादेर्यस्य रेफः स्यात् प्रकृत्या रऋतौ क्वचित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy