SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ १६० मार्कण्डेयविरचितं .[१७. ५७ - १७. ५७. परस्मैपदमेवात्र नागरापभ्रंशे आत्मनेपदं नास्तीत्यर्थः । पढइ, वड्डइ, दिज्जइ । यत्तु पिङ्गले 'लहू गुरू णिरंतरा पमाणि अठ्ठ अखेरा । 'पॉणि दोणि दिजए णराअ सो भणिज्जए ॥' [ = लघुः गुरुः निरन्तरौ प्रमाणी अष्टाक्षरा । प्रमाणी द्विगुणा दीयते नाराचः सः भण्यते ॥ PPL. II. 68.] इत्यत्र दिज्जए, भणिज्जए इत्यात्मनेपदम् । तन्महाराष्ट्रयपभ्रंशमूलसंकीर्णभाषया, अत्रोक्तवर्णविकारेण वा समाधेयम् । अत्र च करेइ, धरेइ, जाइ, पचड् इत्यादौ स्वरशेषत्वं महाराष्ट्याश्रथेण, करेदि, धरेदि इत्यादौ दत्वं शौरसेन्याश्रयेण इति गन्तव्यम् । एवं अञ्चउ, अच्चदु इत्यादयोऽपि ॥ १७. ५८. मसो हुँ च अम्हे भणहुँ । चकारात् महाराष्ट्रीशौरसेनीसिद्धानि च ॥ १७. ५९. इहिर्लटि। लटि धातोविकरणत्वेन इहिः स्यात् । करिहिसि । हसिहिदि । होइहिदि ॥ १७. ६०. ईसश्च स्यात् लटि विकरणत्वेन । हसीससि । चकारात् हसिहिसि, हसिस्ससि ॥ १७.६१. मसि कृञः कामहुँ लटि मसि कृञः कामहुं इति पदादेयः स्यात् । कामहुं ॥ १७. ६२. सर्वदा शत् ॥ २०९ ॥ होतो" भवन् , बभूव, भविष्यति वा ॥ | 103 UIO अकमरा; G अक्खभरा. 104 Mss. गमाणि. 105 Mss. तन्मते. 106 UIO विशेषत्वं. 107 UI read these two exs. as चअ, चउ, चदं, चद् O simply चद् चदु; G चताउ च वं चद्दइ. The reading of B is retained. ___108 G alone adds before this word: उत्तम पुरुषमसो हुं स्यात्. 109 Here as well as in the following two Sūs. B reads in place of fa. Mss. invariably read as above which indeed suits the context. 110 U होन्त; GIO होउं . Jain Education International For Private & Personal Use Only www.jainelibrary.org::
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy