SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ - १७. ५६] प्राकृतसर्वखम् । १५९ [= गर्जतु मेघः किं वा अम्बरं श्यामलं फुल्लतु नीपं किं वा भ्रमतु भ्रमरः । एकाकी जीवः पराधीनः अस्माकं किं वा नयतु प्रावृट् किं वा नयतु मन्मथः ।। PPL. II. 136.] अत्र कि इत्यत्र मलुक् । भम्मर इत्यत्र मकारागमः । पराहिण इत्यत्र दीर्घस्य हस्वता । मेह, अंबर इत्यादौ सुब्लुक् । सुविपर्ययो यथा पिङ्गले— माणिणि माणहिं काई फर्ले' [= मानिनि मानैः किं फलम् , PPL. I. 6. ] । अत्र काई इत्येकत्वे बहुवचनम् । यथा वा-- ' नेहो इह अम्हहि वल्लहु से की एस करेइ । . इअ बोल्लंती" सामलि ओसरि सामि धरेइ ।' ' [ = स्नेह इह अस्माकं वल्लभः सः किमेतत् करोति । इति कथयन्ती श्यामली अपसृत्य खामिनं धरति ॥' अत्र एस इति द्वितीयायां प्रथमा । की इति मलोपो दीर्घता च, सामलि इति ह्रखता ॥ तिङां विपर्ययो यथा-- 'जे वित्थरइ परिलगुंणा चिंतई परउअआर । बद्धसिणेहा माणुसा तिणि कलिज्जइ सार' ।। [ For छाया See Su. 9 ] अत्र कलिज्जइ इति बहुत्वे एकवचनम् । लिङ्गव्यत्ययस्तु सर्वभाषासाधारण एव प्राकृत एवोक्तः ।। नागरापभ्रंशे सुब्बिधिः ।। 96 UG एक्कलि ; TO एकली; B एकलि; em. according to UG. 97 U अम्हास; TO अंभह; G agrees with B. 98 B फलं not authorised by Mss. as well as by theoriginal text. 99 Mss. as it surely here is out of the confusion with regard to the letter in Oriya script. 100 B brackets aftsr ff whicb is neither authorised by Mss. nor is wanted. 101 G छिभइ, 102 B तेण्णि; Mss. तिलि; perhaps a misreading of fà fuor which I have suggested above. Cf. Oriya equivalent 'तिनि'. See also PS. XVII. 9 and 78. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy