SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ १५६ १७. ३५ ... मार्कण्डेय विरचितं ... 71 73 [ १७. ३५ || १७. ३६. इदम इमु पुंक्कीबोर्न वा स्वम्भ्याम् । पुंक्कीबयोः स्वम्भ्यां सह इदम इमु स्यात् । इमु सोहइ देक्ख वा । क्षे इमे इमा । अन्यत्र इमा इअं वा । इमेण । इम ॥ E १७. ३७. सुप्यदसोऽमु - स्यात् । पूर्वापरयोः सुपा सह विधानात्, प्रकृतेरेवायमादेशः वायुधेनुमधु-वद्रूपम् ॥ १७. ४१. वैति । युष्मद इत्यधिकारः । सुनेत्येव । तुहुं सोहसि ॥ तुम्हइमिति जश्शस्भ्याम् १७. ४२. सह युष्मदः स्यात् । तुम्हइं जाणह । तुम्हई बोल्लमि ॥ ... तद वह सुपा १७. ३८. - सुपा सह तदोऽदसश्च एह स्यात् । एह जसो बाला वणं वा । चकारात् पूर्वोक्तरूपम् ॥ Jain Education International १७. ३९. ऍहो एहु च स्वम्भ्याम् ॥ २०३ ॥ स्वम्भ्यां सह तददसोरेहो एहु च स्याताम् । एहो सोहइ देक्ख वा । एवं एहु । चकारात्पूर्वोक्तं च ॥ १७. ४०. जे से एस सुना यत्तदेतदाम् एषां सुना सह जे से एस इत्येते स्युः । जे पुरिसो महिला वणं वा । एवं से एस ॥ - युष्मदस्तुहुँ । tion of metrical rule, since the metre is Anustubh. Again the Pkt. forms given by them are not correct. So we retain the reading of B as it is. 65 66 68 70 For Private & Personal Use Only This supposed Su. is missing from all the Mss. including B. G एहि, so also ex. Mss. ते. UIO मस्स; G मस्सु. 67 69 UIO जेसो, ; G डेसो. Mss. तुहुं, so also ex.; cf. Tv. III. 4. 37. Mss. om. 72 तुम्ह इति ; तुम्हइ इति ; IO तुम्भमिति. U लुभ बोलमि; G लुंई बोल्लभि ; IO लुकं बोलमि. www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy