SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ -- १५. ८] प्राकृतसर्वखम् । पञ्चदशः पादः। अथ शाबरी । १५. १. चाण्डाल्याः शाबरीसिद्धिः , स्यात् ॥ १५. २. तन्मूलेभ्यः क्वचित्क्वचित् । तस्याश्चाण्डाल्या मूलेभ्यः शौरसेनीमागधीशाकारीभ्यः ।। १५. ३. अतः सावेदितौ च' पुनपुंसकसाधारणोऽयं विधिः । माणुशि, माणुशे, । वणि, वणे । चकारात् माणुशो, वणं च ॥ १५. ४. आत्स्यात्संबुद्धौ गौरवे सदा ॥ १८८ ॥ गौरवे संबुद्धौ सौ परे सदा नित्यमत आत्स्यात् । अज्जा वंदामि । अगौरवे तु-एहि ले य्चेलैंके, एहि । १५. ५. हके स्यादहमित्यर्थे अन्यन्निषिद्धम् । हके आअए । १५.६. भवेतामिहिमौ च । तुमं वणि गच्छ । वणहिं वा । चकारात् वणे च ॥ १५. ७. केरके केअको वा स्यात् अम्हकेअकं घणं । अम्हकेलकं वा ॥ १५. ८. सर्वमन्यत्तु पूर्ववत् ॥ १८९ ।। सुब्लोपविभक्तिव्यत्ययवर्णविकारलोपागमग्राम्योक्तिप्रभृति सर्वं पूर्ववदुदाहार्यम् ॥ इति शाबरी ॥ 1 GIO ल्या च. 2G संवेदिता; TO 'वेदितौ. 3 G पे(मे)चलके; sometimes the letter य is confused with the letter y in Oriya script. Here is similar ex. 4 Mss. om, ए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy