SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ - १४. ७ ] प्राकृतसर्वस्वम् । चतुर्दशः पादः । अथ चाण्डाली | चाण्डाली मागधीशौरसेनीभ्यां प्रायशो भवेत । १४. १. यथा ' किं पुच्छामि' [ = किं पृच्छामि ] | ' एशे य्चोले शूलमालोविदुं लाइणा आणते [ = एषः चोरः शूलमारोपयितुं राज्ञा आज्ञप्तः ] ॥ १४. २. गौरवे संबोधने सावत ओत्वं विधीयते ।। १८६ ।। 'अब्जो भश्टालैको, हक्के पणमामि' [ = आर्य भट्टारक, अहं प्रणमामि ] ॥ असंबुद्धौ च कोऽप्याह १४. ३. सावत ओत्वमित्येव । गौरव इति निवृत्तम् । कोऽपि भगीरथैवर्धमानः । एशो पुलिशो । चकारात् मागधीसिद्धाविदेतौ च ॥ १४. ७. १४. ४. जस एत्स्यात्स्त्रियामपि । अर्थात् सर्वनाम्न एव । जे इश्थिकी पुलिशा वा ॥ १४. ५. ङसः शः स्यात् स्त्रियामित्येव । इदादिर्निषिद्धः । बुद्धिश्श वढिमा ॥ १४. ६. म्मिश्च ङेः स्यात् घलम्मि । वणम्मि । चकारात् घले ॥ -- " पेट्टे' पूलेशि कट्टेण ' [ = उदरं पूरयसि कष्टेन ] | Jain Education International ट्ठोपरि न शः कचित् । 1 UIO ये (O om. ) शलेमूर्ण ; G ये शर्वमृणि. 2 UOI आलेले ; G अलिले ; for आलोव ; see PSM, p.20. 3 Mss. रट्टालको; I regard this sent. as a quotation, but B does not • 4 UIO भगीरथी ; G भगीरथ इति. 5 UGIO इति. 7 8 IO वण्णमा ; G वणिमा ; U वण्णिमा. Mss. मि ; also ex. 'मि. 9 6 UIO इज्जिका ; G ऊज्जिका. १४१ Mss. om. For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy