SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेय विरचितं दशमः पादः । अथ प्राच्या । प्राच्या विदूषकांदिहास्यपात्रभाषा । - ' प्राच्या विदूषकादी । १२२ नाम् ' ( NS. XVII. 51 ) इति भरतः । पूर्वापरहतं कापि कचिच्छेकोक्तिसुन्दरम् । ग्राम्याभ्यामुपमोक्तिभ्यां युक्तं वक्ति विदूषकः ॥ इति च ॥ १०.१. शौरसेनीतः प्राच्यायाः सिद्धिर्वेदितव्या ॥ प्राच्यासिद्धिः शौरसेन्याः १०. २. भविष्यच्छदे । पंडिदो ओक्खमाणो पढेदि ॥ १०.३. मूर्खे मुरुक्ख: I स्यात् । मुरुक्ख, ण जाणासि । Jain Education International १०. ४. भवत्यां भोदि स्यात् । - ' भोदि साअरिए ' [ = भवति सागरिके, Ra. III. p. 117 ] स्त्रीलिङ्गनिर्देशात् – ' जं भवं भणदि ' [= यद् भवान् भणति ] ॥ १०. ५. वक्रे तु वक्नु च । वक्नु भणामि । चकारात् वकं च ॥ ओक्खमाणो भविष्यति । 1 I विदूषकादि ; G विदूषकपात्रस्य ; हास्य० भाषा ; om.; विदूषणदि 0 विदूषणादि; B विदूषकयिटादि ; since the inclusion of विट as has been done by B is not attested by any Ms., I have omitted that word and retained the reading of I as authentic. This is also coufirmed by the fact that विदूषक alone speaks प्राच्या in Skt plays and he is prominent humorous figure unlike Vita. Moreover the quotation from Bh. as given by Mk, mentions Viduṣaka as the fore-ranking humorous character. 2 G भविष्यच्छन्दो ; also IO भविष्यच्छवे ०९ ए भविष्यच्छब्दे ; Blacks this portion of comm. 3 B om,; UIO भवर्क; G वंकुभं. 4 U भणादि [ १०.१ - 5 For Private & Personal Use Only ܀ www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy