SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [ ७. १३ – ७.१३. झो जाण मुण इत्युभौ ॥ ९७ ॥ स्याताम् । जाणइ, मुणइ ।। ७.१४. स्मरतेभरसुमरसुढार त्रयः स्युः । भरइ, सुमरइ, सुढइ ॥ ७. १५. वेरुत्तरस्य स्मरतेः सूरः स्यात् , विसूरइ ॥ ७.१६. सरश्च दीर्घो बा। वेरुत्तरस्य स्मरतेः सरः स्यात् , वेर्दी? वा। विसरइ, वीसरइ । चकारः पूर्वसमुच्चयार्थः ॥ ७. १७. म्हर इत्येके वेरुत्तरस्य स्मरतेः म्हर इत्येके । विम्हरइ ॥ ७.१८. प्रान्म्हअ. प्रात् स्मरते: म्हअ स्यात् । पम्हअइ ॥ ७. १९. जल्पेर्जम्पः स्यात् । जंपइ॥ ७. २०. क्षियो झिज्झः ॥ ९८॥ स्यात् ।- 'झिज्झइ झिण्णा वि तणू' [= क्षीयते क्षीणापि तनुः, R. I. 351॥ ७. २१. हाकठुका स्यात् । ठुक्कइ ॥ क्षुधेधुंक: स्यात् । धुक्कइ । ७. २३. ग्रन्थेगुंथः स्यात् । गुंथइ । 3. U om. this sent.; G 'इत्यादेशः. 4 GIO जम्म. UA agree with B. 5. UG रिजणावितश्च ; IO रिरिजः इणावितश्च ; A झिझइ झिणावि तणु. 6 UIO भाक्कश्च (चु in O) का; G भासेषु( श्च )कः. 7 Breads yay in place of The which seems to be the correct reading as given by UIAO.G, however. reads incorrectly: गन्धेर्गुन्छ, गुन्छ।. The verb गुन्थ (गुन्थिवा) is used in Oriya alson - . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy