SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ - ७. १२] प्राकृतसर्वखम् । ७७ सप्तमः पादः। ७. १. भवते)हुवौ स्याताम् स्पष्टम् । होइ, हुवइ ॥ ७. २. प्रादुष्प्रादेर्भवो भवेत् । प्रादुरादेः प्रादेश्च । पादुब्भवइ । आविन्भवइ । पहवइ । परिहवइ । ७.३. . ते हः क्ते परे भवतेहूंः स्यात् । हूओ। भूतपतौ भूअवईति संस्कृतात् ॥ ७. ४. प्रकृतिरेव स्यात् प्रादुराविःसमुद्भुवः ॥ ९६ ॥ एभ्य उत्तरस्य भवतेः ते परे प्रकृतिरेव स्यान्नादेशान्तरम् । पादुब्भूओ। आविब्भूओ। संभूओ । उन्भूओ । अन्यतस्तु - पहूअं, परिहूओ। बहिन्भवइ, बहिब्भूओ इति केचित् ॥ ७. ५. प्राधुप्पश्च . प्रादुत्तरस्य भवतेईप्पादेशः स्यात् । पहुप्पइ । चकारात् पक्षे पहवइ ।। ७.६. स्बरस्तुरतुवरौ स्याताम् । तूरइ, तुवरइ ॥ ते तुरो भवेत् । त्वर इत्येव । तुरिअं, अत इत्वम् । ७. ८. नुदो णोल्लः स्यात् । णोल्लइ ॥ ७. ९. घोलघुम्मौ घूर्णेः घूर्णतेरिमौ स्याताम् । घोलइ, घुम्मइ ।। ७. १०. दूमस्तु द्यते। द्यतेर्दूमः स्यात् । दूमइ ।। पाटेः फाल: स्यात् । फालइ ॥ ७. १२. तृपेस्थिप्पा स्यात् । थिप्पई॥ 1 Ghas two more forms; तरए, तवरए... A om. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy