SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ - ६. १८] प्राकृतसर्वखम् । ६. १३. अम्हो म्होऽम्ह म्ह मसा मसा सहास्तेरमी चत्वारः स्युः । अम्हो, म्हो, अम्ह, म्ह, स्मः ॥ त्थ थताभ्यां लड्लोटोर्मध्यमस्य बहुवचनाभ्यां संह अस्तेर्द्वित्वापन्नथः स्यात् । त्थ स्थ स्त वा ।— 'धरणिधरणे भुअ च्चिअ महणम्मि सुरासुरा खअम्मि समुद्दा । हंतव्वम्मि दहमुहे एण्हि तुम्हे त्थ महुमहस्स सहाआ ॥' [ = धरणीधरणे भुजाः एव मथने सुरासुराः क्षये समुद्राः । हन्तव्ये दशमुखे इदानीं यूयं स्थ मधुमथस्य सहायाः ॥ R. III. 3 ] इति सेतुः । अत्थि अत्थु इति संस्कृतात् ॥ ६.१५. भूत आसि आहेसि ।। ८८ ॥ अविशेषात् सर्वेषु पुरुषेषु वचनेषु च भूतकाले अस्तेरिमावादेशौ स्याताम् । आसि, आसीत् आसम् आसीः आस्त आसं आस्म वा । एवं आहेसि ॥ ६. १६. अकास्यकासमौ स्यातां स्थानेऽकार्षीदकार्षमोः। पदादेशोऽयम् । अकासि । अकासं ॥ ६. १७. शतृशानयोतमाणौ स्याताम् । पढंतो, पढमाणो॥ ६.१८. लडथै वा क्रियातिपत्तिल्डर्थः । तस्मिन् शतृशानयोतमाणौ स्याताम् । जइ पढेतो. ता पंडिदो होतो । जइ भुंजमाणो ता थिप्पमाणो । 12 UGIO om. froni here up to the Sā No. 40; whereas A retains the same in an ia perfect form. Curiosly they intermingle the comm. of both the Sutras and read like this- सह रूपेषु सर्वेषां वचनानां, thus omitting Sū 40 altogether. The oinission on the part of UGIO must have been due to sheer carelessness of the scribe who had copied the original work by overlooking some leaves. This sort of long omission is also noticeable in UGIO elsewhere. 13 A om. this quotation; B reads gūto which should actually be धरणे; of. R. III, 3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy