SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ - ३. ७५] प्राकृतसर्वखम् । पत्थिदो । मुद्धो । पुष्पं । गम्भं । युज इति किम् | कक्कसो । रज्जू । गड्डहो । मग्गो।। ३. ७१. नीडादौ अनादौ द्विरिति द्वयमेवानुवर्तते । न शेषादेशयोरिति । नीडादावनादौ द्विः स्यात् ॥ नीडव्याहृतमण्डूकस्रोतांसि प्रेमयौवने । त्रैलोक्यस्थूलतेलर्जुस्थूणार्थस्थाणुमुख्यकाः ॥ गेहूं । वाहित्तं, ऋष्यादित्वादित्त्वम् । मंडुक्को । सोत्तो । पेम्मं । जोव्वणं । तेल्लोक्कं । यौवनत्रैलोक्ययोर्मध्य एव द्वित्वं लक्ष्यानुसारात् । थुल्लं । तेल्लं । उज्जू, ऋत्वादित्वात उत्वम् । खण्णू, अन्यत्र थाणू ॥ ३. ७२. आम्रकम्रताने बः। एषु रेफलोपे सति बकारागमः स्यात् । व्याख्यानतो विशेषलाभ इति न्यायात् मकारस्याध एव । अंबो । कंबो । तंबो” । ३. ७३. न रहो रहौ द्विर्न स्याताम् । धीरं । जीहा । बाहो ॥ ३.७४. आङो ज्ञो णः । आङ उत्तरस्य ज्ञ आदेशो णो द्विर्न स्यात् । आणा । आणत्ती। आणवेइ । आङ इति किम् । विण्णाणं । अहिण्णाणं ॥ ३.७५. सेवादी वा सेवादावनादौ द्विर्वा स्यात् । कचिदप्राप्ते कचित्प्राप्ते च विकल्पः । सेवा कौतूहलं दैवं निहितं नखजानुनी । त्रैलोक्यं कर्णिकारश्च वेश्यों भूर्जं च दुःखितम् ।। उत्सवोत्सुकदीर्धेकशिवतूष्णीकरश्मयः । दुष्करो निष्कृपो रात्रीश्वरदुर्लभनायकाः ॥ 57 UIOG 'व्याहत; A same as B. A adds atter Karika एषु द्विवं which is superfluous. 58 U alone adds here at which is definitely a mistake. 59 UIO वेण्या; G reads वेश्या; correctly but brackets श्या; A om. the entire Karika and the whole set of exs. after सेव्वा. . . .:: - प्राकृत.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy