SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ३२ मार्कण्डेयविरचितं [३. ६२ - ३. ६२. __ भो ह्रः हो भः स्याद्वा । गभरो, गहरो । जिब्भा, जीहा । पन्भो, पहो । ३. ६३. वस्यापि विह्वले विह्वले हो भः स्यात् । वस्यापि भः स्यात् । भेब्भैलो । वानुवृत्तेः विहलो ॥ ३.६४. मिन्दिपाले ण्डः ॥ ३७ ॥ युक्तस्य ण्डः स्यात् । भिंडिवालो ।। ३. ६५. वृन्ते ण्ट: युक्तस्य ण्टः स्यात् । वेंटं ॥ ३. ६६. शादिशिरःस्थयोनणोर्हः शादयः शषसहाः । तच्छिरःस्थयोनणोर्हः स्यात् । पहो । उण्हं । पहाणं । श्लक्ष्णे सहं, 'उपरिस्थाः' ( PS. III. 1.) इति कलोपे एहत्वम् ॥ ३. ६७. लिहेर्न स्यात् । एह इत्येव । सिणिज्झइ, णिज्झंई । सिणिद्धो, णिद्धो । सिणहो, णेहो ॥ ३.६८. तीक्ष्णे निशितार्थे खः निशितार्थे तीक्ष्णे युक्तस्य खः स्यात् । तिक्खो सरो। अन्यत्र तिण्हो रइकिरणो ॥ ३. ६९. शेषादेशावनादौ द्विः ॥ ३८॥ अनादौ वर्तमानौ शेषादेशौ द्विः स्याताम् । लुप्तावशिष्टः शेषः । मुग्गरो । रच्छा । विण्णाणं । आदौ तु गामो, खंभो ॥ ३. ७०. वर्गेऽत्र युजेः पूर्वः युगिति समानां द्वितीयचतुर्थानां संज्ञा । अत्र द्विर्भावे वर्गे वर्गमध्ये युजो द्वितीयचतुर्थयोः स्थाने पूर्वः । कोऽर्थः। द्वितीयस्य प्रथमश्चतुर्थस्य तृतीयः स्यात् । रुक्खो। अग्यो । रच्छा । उअज्झाओ। सेट्ठो। वुड्ढो । 52 B भिन्भलो; I भेबलोः 0 भवलो; reading adopted after UGA, of VR. III; 47. 53 BIO om. 54 U 'ण्णो; G तिण्णो; I एमो; ० राभो; A तडा. 55 UIO IT; so also in comm. 56 UO रक्खा; I त्वक्खा G त्वकला; A om. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy