SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Vr. III.EO Pu. III. 20 Ho. II. 89 T.I.4.86 संक्षिप्तसारे प्राकृताध्यायः [II. 105द्विरनादौ प्रागयुक्तोऽरादिः ॥१०॥ पूर्वप्रकृत्यवस्थायां युक्तोऽनादौ वर्तमानो वर्णो रादिवर्ज' द्विर्भवति ॥ जुग्गं। दिट्ठी॥ आदौ तु खंभो। खलि। अरादियुग् इति किम् । तूरं । जीहा। सीहो। माणं सिणी ॥ युग्मम् । दृष्टिः । स्तम्भः । स्खलितम् । तुर्यम्। जिह्वा। सिंहः। मनस्विनी॥ ____टीका। दृष्टिरिति । ऋष्यादेरित् (I. 32) इति इ: । ष्टस्य : (II. 83) इति द्वादेशे दिट्ठीति रूप भविष्यति । स्तम्भः । स्तम्भे चादेरिति (II. 74) स्तस्य स्थाने खः॥ यत्रानादिस्थस्य प्रागयुक्तस्य द्वित्वं न दृश्यते तदप्यस्य विषयः। अन्येऽपि संज्ञाशब्दाश्च । यथा षण्मुखः संमुहो निश्चलः णिच्छलो इत्यर्थः ॥ आपूर्वो ज्ञा ॥१०६॥ आणा। आणत्ती । आज्ञा । आज्ञप्तिः॥ नभश्वर-हरिश्चन्द्रोरश्चरादौ निपातः ॥१०७॥ RT.1.5.10 HO, II. ST णहअरो। हरिदो । उरअरो॥ नभश्चरः। हरिश्चन्द्रः। उरश्चरः ॥ Mk. III.74 Mk. III. 10 T. 1. 4.76 द्विींडाद्य पान्तो यौवन-वश्च ॥१०॥ Ho. II. 98 T. I.4.93. Vr. III. 52 Pu. III. 21 RT. I. 4.1 Mk. III.71 गेड्ड। जोव्वणं ॥ स्रोतस् व्याहृत ऋजु जानु युवन् स्थूल प्रेम चलित ॥ [ सोत्त। वाहत्त । रिज्जु । जण्णु। जुव्वण । सुल्ल। पेम्म । चलित्त ॥] Vr. III. 68 Ho. II. 99 सेवादेर्वा ॥१०॥ T.I.4.92 Pu. III. 22 RI. I.4. I-2 Mk. III.76 सेवा सेवा वा ॥ देव नख एक शिव तैल भ्रूण हेम निहित मण्डूक तूष्णीक ॥ [ दइव दइव्व । णह णक्ख । एअ एक। सिअ सिव्व । तेल तेल्ल । भूण भुण्ण । हेम हेम्म । णिहिअ णिहित्त । मंडुअ मंडुक । तुण्हिअ तुहिक । ] 1) Found in S only. 2) Found in S1 only. 3) P.-श्चन्द्रोरस्तटादौ । 4) SP. हरिअण्णो, and after this P has उरअरो and ss. have उरअठो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy