SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ संक्षिप्तसारे प्राकृताध्यायः [II. 43 Vr. II.41 RT.I.2.16 Mk. II. 40 Ho.1.49.265 T.I.2.18 . I. 8.90 He, I. 256 Vr. II.40 RT.I.2.16 Mk. II. 39 T. I. 3. 82 Vr. I. 32 & III. 81 Ho. II. 197 छः षडादेः॥४३॥ छ षट् ॥ षष्ठ शाव सप्तपर्ण ॥ [ छछ। छाव। छत्तवण्ण । ] टीका। षट्पदः छप्पदो इत्यादीनामेवं साध्यम् ॥ णो लागलादेः ॥४४॥ णंगलं । णोहलो ॥ लोहलः स्याद् अस्फुटवाग इत्यमरः ॥ वृक्षस्य सस्वरो रुर्वा ॥४॥ RT.. वृक्षशब्दस्यादिवर्णः स्वरसहितो रुर्वा भवति ॥ रुकखो वच्छो वा ॥ वृक्षः। [अथ युक्तविधिः ] लुक् कादियुक्तस्य ॥४६॥ युक्तस्यादिः ककारादिलुंग भवति ॥ भुत्त ॥ग ॥ दुद्धं । ड्॥ खग्गो । त् ॥ उप्पत्ती ॥।। गग्गरो ।।प्॥ समत्त ॥ ॥ ट्ठि,रो ॥स् ॥ पत्थर।। भुक्तम्। दुग्धम् । खड्गः । उत्पत्तिः । गद्गदः । समाप्तम् । निष्ठुरः । प्रस्तरम् ॥ Vr. III. B He. II. 79 आधु पान्त-लवरः॥४७॥ उक्का । पिक्क । चकं ॥ उल्का । पकम् । चक्रम् ॥ टीका। युक्तस्यादिभूता उपान्तभूता वान्तस्वरात् प्राक् स्थिता ये लवरा इति त्रयो वर्णास्तेषां लोपो भवति ॥ उपान्त-मनयश्च ॥४८॥ जुग्गं । भग्गो। संखा ।। युग्मम् । भमः । संख्या । Vr. III.1 RT.I 3.1 Mk. III.1. He. II.77 T. I.4.77 T.I.4.78 RTI.3.1 Mk. III.3 Vr. III.2 RT. I. 3. I Mk. III. 2 Ho. II.78 T.I.4.79 ___1) Found in S1 only. 2) P. लोहल। 3) Not found in B. 4) This vrtti is found in the margin of S1 only. 5) P. पत्थानं । 6) Found in S, only. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy