________________
संक्षिप्तसारे प्राकृताध्यायः
[ II. 30
Vr.III. 22,24 RT. I. 3.8 Mk. III. 27
Ho. II. 30 T. I. 4. 80
Vr. III. 23 Mk. III. 28.
Vr. II. 50 He. I. 254 RE. I. 2. 9-10 T.I.3. 77-78 Mk. II. 29
ट्टो तस्याधूर्तादेः ॥३०॥ वट्टइ वर्तते ॥ धूर्तादेस्तु धुत्तो॥ कीर्ति वर्तन आवर्त मूर्ति निर्वर्तित वर्तमान संवर्त अन्तर्वर्ती कर्ता कर्तरि इत्यादि ॥ [ कित्ति । वत्तण। आवत्त । मुत्ति । णिब्वत्तिअ । वत्तमाण । संवत्त । अंतव्वत्ती। कत्तार । कत्तरि ।] टोका। आदिना मुहूर्तादेर्ग्रहणम् । मुहूर्त मुहुत्तं ।।।
पत्तनस्य च ॥३॥ पट्टणं ॥ पत्तनम्॥
रो लो हरिद्रादेः ॥३२॥ हरिद्रादीनां रेफो लो भवति ॥ हलद्दा हरिद्रा । तरुण मुखर सुकुमार युधिष्ठिर अङ्गार दरिद्र परिघ परिखा किरात ॥ [ तलुण । मुहल। सोमाल । जहिट्ठिल । इंगाल । दलिद्द । फलिह । फलिहा। चिलाअ।]
टीका। सोमालो इत्यत्र मयूरादेरोद वानन्तरैः (I. 7) इति कुवर्णेन सह .. उकारस्य ओकारः ॥
यो ज्जो वोत्तरीयानीयतीयानाम् ॥३३॥ RI.2.s. Fi.3.68 उत्तरीयानीय-तीयानां यकारो ज्जो वा भवति ॥ उत्तरी उत्तरिज वा। करणी करणिज्ज वा। तिइज्जं तिइ वा ॥ उत्तरीयम् । करणीयम् । तृतीयम् ॥
द्वे दुइज्जे वा ॥३४॥ दुइज्जं दुइ वा। अन्यत्र बी वा ॥ द्वितीयम् ॥
टीका। अत्र ज्ज-कारपरत्वाभावाद् बीयमिति लुक्कादियुक्तस्येति (II. 46) दकारलोपः। आद्य पान्त-लवरः (II. 47 ) इति प्राप्त वकारलोपाभावस्तकारे लप्त सवर्णेन दीर्घत्वमेतत् सर्व निपातनीयमिति शेषः ॥
Vr. II.17 RT.I.2.3. Mk. II.16
Ho. I.248 T.I.3.68
Vr. I. 18 RT.I. 2.8 Mk. II. 16.
Comm.
c. I. 101
Comm.
1) In ABCCISSIP these two सूत्र (30-31) are given in one सत्र (No. 34). 2) Found in SS1 3) Found only in S1. 4) P. तिइज्जं तिइकं वा S1 तिइय 5) P. रीय (wrong). 6) Found in Sonly.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org