SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ संक्षिप्तसारे प्राकृताध्यायः Vr. I. 22 RT. I. 1. 18 Mk. I. 26 मुकुटादेरुद्' अत् ||६|| मुकुटादेरादिकारोऽद् भवति ॥ मउड मुकुटम् ॥ मुकुल युधिष्ठिर सौकुमार्य सोअमल्ल । अवरि । उपरि गुरु गुरुक बाहु ॥ [ मउल । जहिट्ठिल । गय । गरुअ । बाहा | ] 2 टीका । लोपो ऽनाद्ययु गित्यादिना ककारलुक् । टो डः इति टस्य डः ।। मयूरादेरोद् वानन्तरैः ||७|| अनन्तरैर्वणैः सह मयूरादेरादिरद् ओद् वा भवति ॥ पक्षे मयूरो वा ॥ चतुर्थी चतुर्दशी [ चोत्थी Vr. I. 8-9 RT. I. 1. 4-6 Mk. I. 11-12 Ho. 1. 171 Comm. T. I. 3. 5 मोरो मऊरो वा । चउत्थी । चोद्दही उद्दही । ] मोरो इति मयूर - प्रकृतेर्म इत्यस्याकारो म् इत्यनेनानन्तरवर्णेन सह अता सोरिति ओकारः । पक्षे मऊरो इति यस्यायादेव ( II. 3 ) इति पक्षे य-लुक् । ऊकारस्य स्थितिः ॥ टीका । ओकारः । [I, 6 Ho. I. 107 T. I. 2. 58 Jain Education International Vr. I. 6-7 RT. I. 1. 4. Mk. I. 8-9 For Private & Personal Use Only लवण - बदरयोर्नित्यम् ||८|| लोणं । बोरं ॥ लवणम् । बदरम् ॥ टीका | बकार - दकाराभ्यां सह लकार - बकारयोरकारस्य स्थाने ओत् । सोरिति (III. 2 ) न तस्य ओकारः ॥ 5 Vr. I. 10 RT. I. 1. 6-7 Mk. I. 18 Hc. I. 170 T. I. 3. 4 अता ह्रस्वो यथादेरात् ||६|| यथादेराद् ह्रस्वो वा भवति ॥ जह जहा वा यथा ॥ तथा सर्वथा अन्यथा प्राकृत हालिक उत्खात खादित प्रहार चाटु वाचाट प्रस्तार प्रवाह मार्जार Ho. I. 67 T. I. 2. 37 (1) P. मुकुटादेरत्; BCC S. रुतू । 2) Found only in S. 3) रादि is not found in A. B has रद् ओवा भवति, मउरी 1 4) Found only in A. 5) Found only in S. 6) वा is not found in B. CC1 मवति वा । 7 ) B. उत्खात and उत्कट | www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy