SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ७४ संक्षिप्तसारे प्राकृताध्यायः [V. 96[अथ शबरी] शबरे सोरेत्वम् ॥ ६६॥ एशे मेशे इत्यादि कथंचिभेदा महाराष्ट्रयादेः। शफाभीर-द्राविडो - ड्रावन्त्या-चन्ति-श्रावन्ति -प्राच्य-शौरसेनी- बाह्निकी-दाक्षिणात्यादि-भाषाभेदाश्च नाटफादौ पात्रभेदे च ॥ देशोक्तियथादर्शनमुग्नेया ॥ ____टोका। इयं भाषा महाराष्ट्री-मिश्रार्धमागधी ज्ञातव्या। शबरी महाराष्ट्रीयनोच-जातिभेदः। तत्र तेषां गाथादौ सोः स्थाने एत्वं भवति । एशे मेशे एष मेष इत्यर्थ इत्यादि | ___ [ देशोक्तिः] १. सोत्प्रासोल्लापन -विस्मयेषु वष्पे ।। २. पुत्तरे योनौ । ३. गौरवे मारिवे ॥ ४. वहिणि-भावुको वयस्यार्थे । ५. सुमित्तो संबन्धे । ६. ' क्रोधोपशमन-प्रोत्साह-प्रसादनेषु मित्त । ७. उणाइ-साह-ढोल्लाः प्रियार्थे ।। ८. अम्हो-अम्हि-अम्हा मात्रार्थे । है. बहिणि-संधि-भग्ग-वुत्त-वज्जघट्टिता संधिता-रण्डा : मन्द भाग्यासु ॥ 1) From "शवरे सोरेत्वं to भेदाः" are not found in B | 2) P. द्रविडोद्राव3) Found in A. 4) After this B adds प्रोत्साह। 5) B. मारिषे 6) प्रसादनेषु मित्त is not found in B. '7) P. अस्मी अस्मि अस्मा मात्रार्थे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy