SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ संधि २३ जइ दा खंडसिलोरोहिं यमो मरणादु फेडिदो राया । पत्तो य सुसामन्नं किं पुण जिणवृत्तसुत्तेण ॥ [भ० प्रा० ७७५] जइ दा यदि तावत्खंडसिलोरोहिं शास्त्राप्रतिबद्धश्लोकैर्लक्षणविरहितैर्वा यमो नाम्ना मुनिमरणात् फेडिदो अवनीत उद्धरितः । राया राजर्षिः । प्राप्तश्च सुसामन्नं शोभनचारित्रं किं पुन न मुच्यते मुच्यत एव । किं पृच्छायां शङ कायां च वर्तते । जिणवृत्तसुत्तेण सर्वज्ञोक्तसूत्रेणागमेन । ५ इदानीं यममुनेराख्यानं कथ्यते । धुवयं-नाणुवप्रोगहो कहमि फलु पणवेवि जिणिदहो । जिह अन्नाणु विणासु गउ यमरायमुणिदहो । अत्थि उड्डुविसए विसालए धम्म नाम नयरे सुहालए। यमु नरिंदु महएवि धणवई पुत्तु ताहे खर नामु दुम्मई। १० चारुरूव सोहग्गखोणिया सुय सलक्खणा नाम कोणिया । भूयभव्वभववत्थुजाणिणा विहिउ ताहे एसु णाणिणा। जो इमाहे वरइत्तु होसए सो समग्ग महि एह लेसए । सा भएण निहुयं सुहाविया भूमिगेहि पहुणा थवाविया । एक्कदियहे कम्मारिमारो तहिँ सुधम्मु नामें भडारो। १५ महि भमंतु भव्वयणसंथुप्रो आउ साहु संघेण संजुनो। तं नमंसिउं सव्वजणवो सुणिवि भत्तिवसु उववणं गयो । इट्ठकज्जमन्नाणुराइणा संठिएण धवलहरि राइणा । जंतु जणु विहूइ नियच्छिो मंति दीहु नामेण पुच्छिो । कहइ मंति सुहभावनिग्गया सामि नग्गसवणा समागया । २० नवहुँ एहु पय ताहँ भत्तो जाइ लोउ वणु कयपयत्तयो । पत्ता-सुणिवि एउ मिच्छासमयमयमत्तउ पत्थिउ । निंदमाणु गुणिसवणगुणु गउ तहिँ वायत्थिउ ॥१॥ मुणिमाहप्पेण विणठ्ठ नाणु हुउ मुक्खु निरक्खर नरपहाणु । थिउ मूउ नाइँ वयणु वि न एइ बोल्लंतहँ उत्तर काइँ देइ । १. १ यदि दा खंडसिलोगेहिं यमो मरणदुप्पडिदो राया। २ शास्त्राप्रतिबद्ध । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy