________________
( १६ ) ,, (३९) तेन त्वं पाप पापेन दुस्सहेन नराधम ।
दयसे हृदयस्थेन शुष्कवृक्षो यथाग्निना ॥ , (४०) हन्ति जातौ विजातौ च ह्युभौ पक्षौ नराधमः ।
यो मित्रं सुखमासीनं छद्मनैव प्रयच्छति ॥ , (४१) किं त्वदीयं कृतं तेन मित्रेणाभयदायिना ।
येन निद्रावशीभूतं तं त्वं हन्तुं समुद्यतः ।। (४२) चित्तालादकृतं मित्रं विश्वस्तं च हिनस्ति यः ।
पापादपि स पापीयान्यथा त्वमसि दुर्मते ॥ (४३) दुष्टात्मानं न जानासि यथा शास्त्रेषु पठ्यते ।
मित्रद्रोहात्परं पापं न भूतं न भविष्यति ॥ , (४४) सेतुं यातु समुद्रं वा गङ्गाद्याः सरितोऽथवा ।
ब्रह्महा मुच्यते तत्र मित्रधुग् नैव मुच्यते ॥ , (४५) मित्रबन्धुपरित्यक्तः सुहृद्धृत्यविवर्जितः ।
लोकानलभमानस्तु नरके निपतिष्यति ।। (४६) ग्रामवासी मनुष्यस्त्वमटव्यां त्वत्प्रयोजनम् ।
पशूनां नरशार्दूल कथं जानासि भाषितम् ॥ (४७) हृदये मम सावित्री जिह्वाग्रे च सरस्वती।
तेनाहं नृप जानामि भारुका [गुह्यान्ते ? ] तिलकं यथा ॥
कथाओं की, भगवती प्राराधना को प्राधार गाथाओं सहित, हरिषेण कृत कथाकोश
से तुलनात्मक सारिणी।
४
क्रमांक स्थान
कथा-नायक
विषय
विशेष
भ.प्रा. ह. क. गाथांक क्रमांक
१ १,९ भरत चक्री २ १,१० साधु ३ १,११ जितशत्रु ४ १,१२ मुनि ५ , सुखी नर ६ १,१३ संयमी
लौकिक उद्योतन लोकोत्तर उद्योतन लो. उद्यमन लोको, उद्यमन लौ. निर्वहन लोको. निर्वहन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org