SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ २०. २०. १३ ], जलपाणेण सहिउ सामन्नो जं जीवेण श्रसि अन्नाणं तं उववासतवेण पवित्तें जेम हुयासणम्मि धम्मत्तं तेमुववाससिहीसंतत्तो भणितं च- यदज्ञानेन जीवेन कृतं पापं सुदारुणम् । उपवासो हि तत्सर्वं दहत्यग्निरिवेन्धनम्' || १६. तथा चोक्तम् - रजोमलावलिप्तांगो यथा तोयेन निर्मलः । तथोपवासतोयेन भवत्यात्मातिनिर्मलः ॥ कहको सु सुरासुर खेयर किन्नर जक्ख उवासवण वसा विह होंति सारंभी उण होइ जहन्नो । किउ दुक्कम्मुज्झियदयदाणं । उज्झइ काणणं व मरुमित्तें । उक्तं च-- धाम्यमानं यथा लोहं व्रतोपवासताप्रेन तथा घत्ता-रुद्ध सलिले पवेसि सरु जिह खरकिरणक रोहें सूसइ । तिह उववासें संजयहो पुव्वक्किउ पावोहु पणासइ ॥ १९॥ २० उक्तं च- उदकागमे यथा रुद्धे सरः शोषति भास्करः । तथोपवासयोगेन प्राणी पापं विशोधयेत् ॥ उक्तं च-- देवा गंधर्वयक्षा वा व्रतोपवासयोगेन वशं लोहं मुयइ मलं निब्भतं । अप्पा निम्मलु होइ पवित्तो । गाहा - सुव्वदि उववासादो तवो न अन्नोत्थि सव्वसत्थे । इय नाऊण पयत्तं कायव्वं तत्थ सत्तीए ॥ तथा चोक्तम् - श्रूयते सर्वशास्त्रेषु तपो नानशनात्परम् । पापानां क्षयहेतुत्वात्सर्वसौख्यप्रदायकम् ॥ * Jain Education International मलं त्यजति सर्वतः । पापमलं त्यजेत् ॥ पिसाय महोरय भूय सरक्ख । समीहिउ वत्थु समत्थु विदेति । पिशाचोरगराक्षसाः । गच्छन्ति तत्क्षणात् ।। महोसहि मंत वसाइय जोय तथा चोक्तम् - विद्यामंत्रास्तथैौषध्यो योगाश्च वशकारकाः । सिध्यन्ति हथुपवासेन क्षीयन्ते च जरादयः ॥ १ 'ग्निरिवेंसिज सिद्धे । २०. १ विशेषयेत् । [ २२७ फलंति खलंति जराइय रोय । For Private & Personal Use Only १५ २० १० www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy