SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ १६८ ] सिरिचंदविरइयउ [ १७. २३. ११घत्ता-पहुअाएसयरु चरु ताम तत्थ संपत्तउ । पणवेप्पिणु पयहँ विनवइ बुद्धवित्तंतउ' ॥२३॥ २४ ५ देव दक्खिणावहि सुहालए सत्थि चोडविसए विसालए । चोडचेडपंडीसनामो रायउत्त अहिमाणधामनो। ते सदप्प बोल्लंति वक्कयं नउ नवंति तुह पायपंकयं । नयपरेण ता मइविहूसियो ताण दूउ राएण पेसियो। गंपि तेण ते भणिय निठुरं पुणु वि एवि तब्भणिउ नियपुरं । पणविऊण वसिकयराइणो कहिउ एव तेणासु राइणो । मुवि देवदेवं जिणेसरं ते नवंति सक्कं पि नावरं । नउ नवंति तउ किं पउच्चए करउ किं पि जं तासु रुच्चए । सुणिवि सामिसालेण विप्पियं कयतमेण सहसत्ति जंपियं । दंसयामि जमरायसासणं अवस ताण पिसुणाण सासणं। करमि वामपाएण चूरणं सेहरस्स संतइविसूरणं । जे ण मज्झ पणवंति माणवा ते जियंति देवा न दाणवा । इय भणेवि मज्जायवज्जियो सायरो व्व पलयम्मि गज्जियो । सह बलेण बलतुलियदिग्गो वइरिदप्पदलणो विणिग्गयो । पत्ता-कइवयवासरहिँ संपत्तु दविडदेसंतरु । वे वि समावडिय संजाउ परोप्परु संगरु ॥२४॥ १० पहरणसंघटुटुंतजलणि गयदंडाहयतुटुंतचलणि । धाविरकिंकरउरभरियकोंति फणिचुंभलनिहनिग्गंतअंति । वज्जंततूरवहिरियदियंति सिवफेक्कररवतोसियकयंति । कत्तरियछत्तसयधयसमूहि विहडावियसुनिविडसुहडजूहि । निवडंतनिरंतरसरवरोहि सुन्नासणहिंडिरहयवरोहि।। भेछिक्कमंसवसबहलपंकि' हणहणरवकायरजणियसंकि । गयरइयरत्तसरिसेउबंधि सव्वत्थपणच्चियमडकबंधि। रुहिरासवमत्तपिसायसत्थि पेक्खयसुररुद्धायासपंथि । कावालियजोइयपरममुंडि भेरुंडसुंडनियरुंडखंडि । घत्ता-पइसेवि आहयणे गरुडेण व णाय निरुद्धा। - पोमावइसुपण ते तिन्नि वि जिणिवि निबद्धा ॥२५॥ २३. १ बुद्धमंतउ। २५. १ मेछिक्क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy