SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १३० ] सिरिचंदविरइयउ [ ११. ६. १ भो भो सहयर एहु निहालहि भूवइ जइ सक्कहि तो टालहि । अवियाणियविसेसु नवधम्मिउ सपरिवारु अम्हहँ साहम्मिउ । वासुपुज्जजिगवंदणहत्तिए जंतु पइज्जारूढ हयत्तिए। तं धन्नंतरिचरही समित्तहो वयणु सुणेप्पिणु जिणमयचित्तहो । विज्जुपहेण तासु संखेवें मायाजालु पयासिउ देवें । ५ नयरडाहु दिसडाहु भयंकर घरगोउर विवाउ असुहंकरु । दरिसिउ कालसप्पपहखंडणु अन्नोन्नु जि ससेन्नभडभंडणु। धूलिवाउ अणवरउ पवरिसइ नवघणु नहे चलविज्जु पदरिसइ । मज्जमाणु दक्खालिउ कुंजरु। कद्दम तो वि नियत्तु न नरवरु । हत्थि मुएवि धरेप्पिणु जिणमुणि घल्लिय झंप तेण तहिँ खंगणि। १० ता तु?ण सुरेण पसंसिउ कयपवंचु नीसेसु पणासिउ । जोयणघोसभेरि सहुँ हारें दिन्नी तो हयरोयवियारें। जाएप्पिणु जरमरणनिवारउ समवसरणु भव्वोहपियारउ । घत्ता-पणवेप्पिणु जिणु सुपसन्नमणु पोमरहु राउ जायउ सवणु । गणहरु होएप्पिणु मोक्खु गउ देवेण वि दिढसम्मत्तु लउ।।९॥ १५ ॥ एवं जिणभत्तिप्रक्खाणं गदं ।। दंसणभट्ठो भट्ठो न दु भट्ठो होदि चरणभट्ठो दु । दंसणममुयंतस्स हु परिवडणं नत्थि संसारे ॥ [भ. प्रा. ७४३] वंसरणभटठो दर्शनाद् भ्रष्ट: नष्टो नष्ट एव सः । सम्यक्त्वविनाशे यो नष्ट: सुतरां स नष्ट एवेत्यर्थः । न दु नैव होदि विशेषतो भवति चरणभट्ठो त्रयोदशविधचारित्रेण भ्रष्टो विनष्टः । अपि संभावने । यथा सम्यक्त्वविनाशे दूरे नश्यति न तथा चारित्रविनाशे नश्यतीति । द्वयो नष्टयोः ५ को दूरं नष्टो भण्यते ? सम्यक्त्वेन नष्ट: अर्धपुद्गलावर्तप्रमाणं संसारे परिभ्र तीति नष्टः । प्रतभ्रष्ट: षट्षष्ठि सागरोपममात्रं कालं नष्ट एतद्भणितं भवति । दंसरणं सम्यक्त्वं अमुयंतस्स अमुंचमानस्य हु खलु अवधारणे परिवडणं नस्थि संसारे संसारे भवावर्ते न द्यिते परिपतनम् । तस्य दंसणभट्टक्खारणं । तद्यथातिथि अरिट्टनेमिभयवंतहा पुरि कंपिल्लि अराइकयंतरे। १० रायहो बंभरहहो रामिल्ल पट्टमहाएविए सोमिल्लए। बंभदत्तु नामि विक्खायउ चक्कवट्टि बारहमउ जायउ । चउदह रयण' नवति निहाणइँ सिद्धइँ मंडलाइँ अपमाण। ६. १ जिणु मुणि। २ कयपवंतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy