________________
भावारपुरायरतो मनोऽनुरागानुरक्तः । पेम्मागुरायरत्तो प्रीतिरागानुरक्तः । मज्जारण रायरत्तो मज्जा मद्या प्रस्थयां मध्ये वसा सापि जिनवचनानुरागरञ्जिता यस्य स मद्यानुराग रक्तो भव्यते धम्मारणरायरत्तो धर्मे अनुरागस्तेनानुरक्तः होहि भव त्वं जिरणसासणे सर्वज्ञवचने निच्छं सर्वकालम् । ५
इ कहिउ किंपि मिच्छत्तफलु
भावाणुरायरत्ताइय उज्जेणीपुरि प्रत्थि पसत्थउ तेण समुद्ददत्तनामालहो परिणिय नवजोव्वण किं सीसइ सा पुव्वं उत्त फणिसे णहो लग्गवि ताहे खेरि सो लेप्पणु एक्aहिँदि कयाइ सुहालप्र थिउ पsिमाजोएण विराइउ वइरु सरेप्पिणु सायरदत्तहो घलेपणु पणु धावंतउ गउ नरहो अभंतरि तलबरु घत्ता- -नाणाविहविग्घविणासकरे सो तेण सहारु निरिक्खियउ
जाणतेण वि राएँ निच्छउ तो वि जणापवाउ रक्खतें मारहु हु झत्ति कि दुट्ठे प्राणेपिणु पिसुणपियारउ
१ मारिवि ।
२.
संधि ११
१
भावाणुराय - पेम्माणुराय - मज्जाणुरायरत्तो य । धमाणुरायरत्तो य होहि जिणसासणे निच्चं ।। [ भ. आ. ७४१]
Jain Education International
२
पणवेष्पिणु देउ विमुक्कमलु । वावन्नणु करमि महामइयहँ । सायरदत्तु सेट्ठि बहुप्रत्थउ । पुत्ति पियंगसिरित्ति गुणालहो । जाहि समाण अन्न नउ दीसइ । वणिउत्तहो कुलमाणपवीणहो । थिउ तासु परि माणु करेपिणु । सो उववासिउ गंपि जिणाला । नागसेणु ता तेत्थु पराइउ । हारु कसोवरि निच्चलचित्तहो । मुट्ठउ मुट्ठउ एउ भणतउ । धावितं सुणेवि पहरणकरु । जाप्पिणु तेण जिणिदहरे । आवेष्पिणु रायहो प्रक्खियउ || १ ||
सो नउ परधणहरणसमिच्छउ । पेसिय किंकर एउ भणते । जीवंतें तें जणियाणिट्ठे । जणकोलाहलु हणहणकारउ ।
For Private & Personal Use Only
१०
१५
$
www.jainelibrary.org