SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १७६ गउडवहो सम-जाइत्तण-संभाविओवआरेहिं णिअअ-चलणेहिं । पोच्छाहिअ व्व चलणे तु एंति णिअलाविला रिउणो ॥ ११९५ ॥ कर - संदिरेण सोहसि तद्दिअसं दाण-वारिणा देव । हिअअ - भरिअस्स करुणा-रसंबुणो णिग्गमेणं व ।। ११९६ ॥ ias तुह विणिअत्तस्स आसमुहं दिसाओ जेऊण । लच्छी पुणो वि पिणा संपेसण - दिण्ण-विहव व्व ॥ ११९७ ॥ कारासु पढममणुहूअ - णिअल-मल-मग्ग-लंछणा चलणा । तऍ छेइज्जति विइण्ण-काल-सुत्त व्व सत्तूण ॥ ११९८ ॥ संकंत- महि-ओ-धूसराई संप तुह पणामेसु । भिउडी महलण-भीअ व्व रिउ णडालाई णारुहइ ॥ ११९९ ॥ गरुअअर-मत्त-वारण-खंध- समारुहण - विरलिएणं व । ऊरु - जुएण विराअइ सहाव - विअडं गअं तुज्झ ॥। १२०० ॥ घेप्पड़ अगुणीहिं गुणि व्व जेण गुण-गारवेण वो अप्पा । तेणेअ तं पि मण्णास अप्पाणमणज्जिअ - गुणं व ॥ १२०१ ॥ समजातित्वसंभावितोपकारैर्निजकचरणैः । प्रोत्साहिता इव चरणे तवायन्ति निगडाविला रिपवः ॥ ११९५ ॥ करस्यन्दनशीलेन शोभसे प्रतिदिवस दानवारिणा देव । हृदयभृतस्य करुणारसाम्बुनो निर्गमेणेव ॥ ११९६ ॥ नन्दति तव विनिवृत्तस्य आसमुद्रं दिशो जित्वा । लक्ष्मीः पुनरपि पित्रा संप्रेषणदत्तविभवेव ॥ ११९७ ॥ कारासु प्रथममनुभूत निगडमलमार्मलाञ्छनाश्चरणाः । त्वया छेद्यन्ते वितीर्णकाल सूत्रा इव शत्रूणाम् ॥ ११९८ ॥ संक्रान्तमहीरजोधूसराणि संप्रति तव प्रणामेषु । भ्रुकुटिर्मलिनीकरणभीतेव रिपुललाटानि नारोहति ॥ ११९९ ॥ गुरुतरमत्तवारणस्कन्धसमारोहणविरलितेनेव । ऊरुयुगेन विराजते स्वभावविकटं गतं तव ॥ १२०० ॥ गृह्यते अगुणिभिर्गुणीव येन गुणगौरवेण वः आत्मा । तेनैव त्वमपि मन्यसे आत्मानमनर्जितगुणमिव ॥ १२०१ ॥ ११९८. मग्गेसु लंछणा for मलमग्गलंछणा. तइआ छिज्जेति for तऍ छेइज्जति. ११९९ महीरयपंडुराई and 'महीर यधूसराई' १२०० राय for मत खंधारुहणाय विरलिएणं व and खंधारहणपरिवेल्लिएणं व for खंधसमारुहणविरलिएणं व. १२०१. Variety of readings such as घेप्पइ अगुणीहिं गुणो व्व जेण गुणगारवेण वो अप्पा । or धिप्पइ गुणीहिं अगुणो व्व जेण गुणगारवेण वो अप्पा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy