SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सम्मेलनम् १७५ कुसुम-चरिसूमुआमर-विलुत्त-मणि-मउल-कंदल-दलासु । विरलाअंतीसु सुरिंद-मंदिरुज्जाण-वीहीसु ॥ ११८८ ॥ अमओवओअ-परिहिट्ठ-कंठ-महुरीहुअंत-रसिअम्मि ।। मंगल-जीमूअ-उलम्मि गअण-वढे पउलुम्मि ॥ ११८९॥ चलिअम्मि रहस-विअलिअ-कण्हाइण-णिअलिए मुणि-अणम्मि । कोऊहल-पत्थिअ-गअण-हरिण-पडिवण्ण-चलणे व्च ॥ ११९० ॥ विणयाढत्त-णराहिव-चरिअ-समाअण्णणाअरेणं व । आमुक्क-पाअवासण-बंधेसु विहंगम-कुलेसु ॥ ११९१॥ . लंबि-महा-दप्पण-संकमंत-संमद्द-णिरवआसेसु । भवण-खंभावलि-सिहरमारुहंतेसु व जणेसु ॥ ११९२ ॥ धवलिज्जत-समुण्णअ-पहु-जस-पासाअ-घडिअ-मंचं व । कम-लंबिअ-तिअस-विमाण-मंडलं णह-अलं जाअं ॥ ११९३ ।। किं च। तुह धारा-संदाणिअ-गइंद-मुत्ताहलो असी जयइ । 'गउड-गल-च्छे अ-वलग्ग-संठिएआवलीओ व्व ॥११९४ ॥ कुसुमवर्कत्सुकामरविलुप्तमणिमुकुलकन्दलदलासु । विरलायमानासु सुरेन्द्रमन्दिरोद्यानवीथीषु ।। ११८८॥ अमृतोदकपरिघृष्टकण्ठमधुरीभवद्रसिते। मन्गल जीमूनकुले गगनपृष्ठे प्रवृष्टे ॥ ११८९॥ चलिते रभसविगलितकृष्णाजिननिगडिते मुनिजने। कुतूहलप्रार्थितगगनहरिणप्रतिपत्रचरण इव ॥११९०॥ विनयारब्धनराधिपचरितसमाकर्णनादरेणेव । आमुक्तपादपासनबन्धेषु विहंगमकुलेषु ॥११९१॥ लम्बिमहादर्पणसंक्रामत्संमर्दनिरवकाशेषु । भवनस्तम्भावलिशिखरमारोहत्सु इव जनेषु ॥ ११९२ ॥ धवलीक्रियमाणसमुन्नतप्रभुयशःप्रासादघटितमश्चमिव । क्रमलम्बितत्रिदशविमानमण्डलं नभस्तलं जातम् ॥११९३ ।। किं च। तव धारासंदानितगजेन्द्रमुक्ताफलोऽसिर्जयति। गौडगलच्छेदारूढसंस्थितैकावलिरिव॥११९४॥ ११८९. परिहट्ट'. 'वट्ठो मउटुम्मि, वट्टे पयम्मि , ११९२. संकमिम or संकमेण for °संकमंत. ११९३. मंचेव. मंडले नहयले जाए. कमलंछिअ° for कमलंबिअ. ११९४. भाइ for जयइ. संठिएआवलिलओ व्व for संठिएभावलीओ ब. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy