SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कलियुगप्रभावः १३५ जे गेण्हंति सयंचिअ लच्छि ण हु ते ण गारव-ढाणं । ते उण कवि सयंचिअ दालिदं घेप्पए जेहिं ॥९०८॥ एक्के पावंति ण तं अण्णे परओ व्व तीऍ दीसंति । इअराण महग्याणं च अंतरे णिवसइ पसंसा ॥९०९ ॥ मरणमहिणंदमाणाण अप्पणच्चेअ मुक्क-विहवाण । कुणइ कुविओ कअंतो जइ विवरीअं सु-पुरिसाण ॥ ९१० ॥ उवअरणीभूअ-जआ ण हु णवर ण पाविआ पहु-ट्ठाणं । उवअरणं पि ण जाआ गुण-गुरुणो काल-दोसेण ॥ ९११॥ छाया सा इर मण्णे अणंतरागामिणो कअ जुअस्स। काल-काल-भरम्मि वि किंपि जेण विमलं पडिप्फुरइ ॥९१२॥ विसइच्चेअ सरहसं जेसुं कि तेहि खंडिआसेहिं । णिक्खमइ जेसु परिओस-णिन्भरो ताई गेहाई ॥ ९१३॥ उज्झइ उआर-भावं दक्खिण्णं करुणरं च आमुअइ । काण वि समोसरंती छिप्पइ पुहवी वि पावहिं ॥९१४॥ ये गृह्णन्ति स्वयमेव लक्ष्मी न खलु ते न गौरवस्थानम् । ते पुनः केऽपि स्वयमेव दारिद्यं गृह्यते यैः ॥ ९०८॥ एके प्राप्नुवन्ति न तामन्ये परत इव तस्या दृश्यन्ते। इतरेषां महार्घाणां चान्तरे निवसति प्रशंसा ॥९०९॥ मरणमभिनन्दतामात्मनैव मुक्तविभवानाम्। करोति कुपितः कृतान्तो यदि विपरीतं सुपुरुषाणाम् ॥ ९१०॥ उपकरणीभूतजगतो न खलु केवलं न प्रापिताः प्रभुस्थानम् । उपकरणमपि न जाता गुणगुरवः कालदोषेण ॥ ९११ ॥ छाया सा किल मन्येऽनन्तरागामिनः कृतयुगस्य । कलिकालभरेऽपि किमपि येन विमलं प्रतिस्फुरति ।। ९१२ ॥ विशत्येव सरभसं येषु किं तैः खण्डिताशैः । निष्कामति येषु परितोषनिर्भरस्तानि गेहानि ॥९१३॥ उज्झति उदारभावं दाक्षिण्यं करुणतां चामुञ्चति । केषामपि समपसरन्ती स्पृश्यते पृथिव्यपि पापैः ॥९१४॥ ९०८. गिम्हंति and गिण्हंति for गेण्हंति. दारिदं and दोगच्च for दालिद्द. ९०९. पुरओ व्ध for परओ व्व. ९१०. कुइओ for कुविओ. सुवुरिसाण. ९१२. परिप्फुरइ. ९१३. सहरिस for सरहसं. णिक्खमइ जेहिं for णिक्खमइ जेसु. परिओसपहसिरो for परिओसणिभरो. ९१४. उवयार° for उआर. दक्खिण्णं च करुणं च. दक्खिण्णं च सइ ( or च जइ?) करुणयं मुयइ. पावेण. अणोसरंती for समोसरंती. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy