SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १३० गउड हो सुमईण सुचरिआण अ देता आलोअणं पसंगं च । पहुणो जं णिअअ फलं तं ताण फलं ति मण्णंति ॥। ८७३ ।। root faणाम विवी सुहाई लीलासहाई णिन्विसइ । असमंजस - करणेच्चअ णवर णिव्वड पहुभावो ॥ ८७४ ॥ अंदोलंताण खणं गरुआण अणाअरे पहु-कअम्मि । हिअअं खल- बहुमाणावलोअणे णवर णिव्बाइ || ८७५ ॥ पत्थव - घरे गुणिणो वि णाम जइ केवि सावसास व्व । जण - सामण्णं तं ताण किंपि अण्णंचिअ णिमित्तं ॥ ८७६ ॥ वच्चति वेस - भावं जेहिंचिअ सज्जणा गरिंदाण । तेहिंचिअ बहुमाणं गुणेहिं किं णाम मग्गंति || ८७७ ॥ को व्व ण परंमुहो णिग्गुणाण गुणिणो ण कं व दूमेंति । जो वा ण गुणी जो वाण णिग्गुणो सो सुहं जिअ || ८७८ ॥ जं सुअणेसु णिअत्त पहूणं पडिवत्ति - णीसहं हिअअं । तं खु इमं रणाहरण- मोअणं गारव भएण || ८७९ ॥ सुमतीनां सुचरितानां च ददत आलोकनं प्रसङ्गं च । प्रभवो यद् निजकफलं तत् तेषां फलमिति मन्यन्ते ॥ ८७३ ।। अन्योऽपि नाम विभवी सुखानि लीलासहानि निर्विशति । असमञ्जसकरण एव केवलं निर्वर्तते प्रभुभावः ॥ ८७४ ॥ आन्दोलतां क्षणं गुरूणामनादरे प्रभुकृते । हृदयं खलबहुमानावलोकने केवलं विश्राम्यति ॥ ८७५ ॥ पार्थिवगृहेषु गुणिनोsपि नाम यदि केऽपि सावकाशा इव । जनसामान्यं तत् तेषां किमप्यन्यदेव निमित्तम् ॥ ८७६ ।। व्रजन्ति द्वेष्यभावं यैरेव सज्जना नरेन्द्राणाम् । तैरेव बहुमानं गुणैः किं नाम मृगयन्ते ॥ ८७७ ॥ को वा पराङ्मुखो निर्गुणानां गुणिनो न कं वा दुन्वन्ति । यो वा न गुणी यो वा न निर्गुणः स सुखं जीवति ॥ ८७८ ॥ यत् सुजनेषु निवर्तते प्रभूणां प्रतिपत्तिनिःसहं हृदयम् । तत् खलु इदं रत्नाभरणमोचनं गौरवभयेन ।। ८७९ ।। ८७३. अवलोयणं. जाण for ताण. ८७४. विलासलीलासुहाई for सुहाई लीलासहाई. उवरs for णिव्वडइ. ८७५. णेव्वाइ for णिब्बाइ ८७७. कह for किं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy