SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ गुणिजनेष्वनादरः १२९ एक्के लहुअ-सहावा गुणेहिँ लहिउं महंति धण-रिदि। अण्णे विसुद्ध-चरिआ विहवाहि गुणे विमग्गंति ॥ ८६६॥ परिवार-दुजणाई पहु-पिसुणाई पि होति गेहाई । उहअ-खलाई तहच्चिअ कमेण विसमाई मण्णेत्था ॥ ८६७॥ एत्तिअमेत्तेण गुणे णणु पडिवज्जति णिविवेआ वि। जेतिअमेत्तेण पहू गरुआण परम्मुहा होति ॥ ८६८॥ . तह अयसिणो गुणेहिं जाआ सुअणा जणम्मि सअलम्मि । दोसाअरणं पि ण गारवाय जह संपअं ताण ॥ ८६९ ॥ गहिआ गुणत्तणेणं फलंति दोसा फुडं परिंदेसु। दोसच्चिअ गुण-संभावणाएँ जइ ताण जाति ॥ ८७०॥ मूढे जणम्मि अ-मुणिअ-गुण-सार-विवेअ-वइअरुबिग्गा। किं अण्णं सप्पुरिसा गामाओ वणं पवज्जति ॥ ८७१॥ दुक्खेहिं दोहिं सुअणा अहिऊरिज्जति दिअसिअंचे। सुपरिस-काले अण जं जं जाआ णीअ-काले अ॥८७२॥ एके लघुकस्वभावा गुणैर्लब्धुमिच्छन्ति धनऋद्धिम् । अन्ये विशुद्धचरिता विभवाद् गुणान् विमृग्यन्ति ॥८६६॥ परिवारदुर्जनानि प्रभु पिशुनान्यपि भवन्ति गेहानि । उभयखलानि तथैव क्रमेण विषमाणि मन्येथाः॥८६७॥ एतावन्मात्रेण गुणान् ननु प्रतिपद्यन्ते निर्विवेका अपि । यावन्मात्रेण प्रभवो गुरूणां पराङ्मुखा भवन्ति ।। ८६८॥ तथा अयशस्विनो गुणैर्जाताः सुजना जने सकले। दोषाचरणमपि न गौरवाय यथा सांप्रतं तेषाम् ॥ ८६९॥ गृहीता गुणत्वेन फलन्ति दोषाः स्फुटं नरेन्द्रेषु । दोषा एव गुणसंभावनया यदि तेषां जायन्ते ।। ८१०॥ मूढे जने अज्ञातगुणसारविवेकव्यतिकरोद्विग्नाः । किमन्यत् सत्पुरुषा ग्रामाद् वनं प्रव्रजन्ति ॥८७१॥ दुःखाभ्यां द्वाभ्यां सुजना अभिपूर्यन्ते दिवसकमेव । सुपुरुषकाले च न यद् यद् जाता नीचकाले च ॥ ८७२॥ ८६७. पिसुणाई च. ८६८. This couplet read as - एत्तियमीत्तण पह गरुयान परामुहा होति । लोवहियगहियं चिय सीलं तेसु ट्ठियं पसनं पि। ८६९. जयम्मि for जणम्मि. ८७०. तेण for ताण. ८७१. रनाओ for गामाओ. पहम्मति for पवज्जंति. ८७२. अहिजलिज्जति for अहिलरिज्जति. दिअनिसं for दिअसि. also read as-सुपुरिसकालमजणणं जाया जे नीयकाले य. ग. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy