SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ वैरिवनितावस्था अवि अ । लहु-विसय-भाव- पडिसिद्ध-पसर - संभावणा-पडिक्खलिआ । जस्स समत्ता वि गुणा चिरमसमत्त व्व दीसंति ॥ ८३८ ॥ अह वा । वसुहा- यण-पहुष्पंत- रेणु- परिभोअ - विहुरिअ - कवोलं । वयणं हेमंत मिअंक- धूसरं सार्खेतीहिं ।। ८३९ ।। असमारण- मूलुब्भिज्जमाण- पम्हग्ग-मडहिअ - णडाले । अलए णीसास- णिवेस - जज्जरे संजमंतेहिं ॥ ८४० ॥ जह तह - पुसिअंसु कणावलंब-मंथरिअ-पम्ह-परिवेसं । देतीहिँ अहिणवाणंद-बाह- सोम्मुम्मुहिं दिहिं ॥ ८४१ ॥ आक्खित्त चुडुप्पुहेस-समहिआअंब मुव्वहतीहिं । अझसुरमहरं वेलक्ख -सुण्ण-दिण्णंगुली- किसलं ॥ ८४२ ॥ इअ एस हिअअ - णिम्माअ वम्महं खण-खलंत - विअणाहिं । रहसमुम्मुहीहिंदीस पडिवक्ख- णरिंद बंदीहिं ॥ ८४३ ॥ इअ उण्णएण इमिणा जह विविओ पुरा मगह - णाहो । तह सीसंतं एए तुमाओ णीसेसमिच्छति ॥ ८४४ ॥ आप च । लघुविषयभावप्रतिषिद्धप्रसरसंभावनाप्रतिस्खलिता । यस्य समाप्ता अपि गुणाश्चिरमसमाप्ता इव दृश्यन्ते ॥ ८३८ ॥ वसुधाशयनप्रभवद्रेणुपरिभोगविधुरितकपोलम् । वदनं हेमन्तमृगाकधूसरं सारयद्भिः ॥ ८३९ ॥ असमारचनमूलादभिद्यमानपक्ष्माग्राल्पीकृतललाटान् । अलकान निःश्वासनिवेशजर्जरान संयमयन्तीभिः ॥ ८४० ।। यथातथामोञ्छिताश्रुकणावलम्बमन्थरितपक्ष्मपरिवेषाम् । दद्द्तीभिरभिनवानन्दबाष्प सौम्योन्मुखीं दृष्टिम् ॥ ८४१ ॥ आक्षिप्तक्षतोद्देशसमधिकाताम्रमुद्वहन्तीभिः । अताम्बूलमधरं वैलक्ष्यशून्यदत्ता इंगुलि किसलयम् ॥ ८४२ ॥ इत्येष हृदयनिर्मितमन्मथं क्षणस्खलद्वेनाभिः । रभसमुन्मुखीभिर्दृश्यते प्रतिपक्षनरेन्द्रबन्दीभिः || ८४३ ॥ इत्युन्नतेनानेन यथा निष्ठापितः पुरा मगधनाथः । तथा शिष्यमाणमेते त्वत्तो निःशेषमिच्छन्ति ॥ ८४४ ॥ Jain Education International १२५ ८३९. परिहो and परिघाय' for परिभोअ° ८४० °विरल' for 'मूल'. संजयंतीहिं. ८४१. मंद' for 'बाह'. 'सोसुम्मुहं, 'सोम्मुस्सुहं and 'सोम्मुम्मुहं for सोम्म्ही हिं. ८४२. दिण्णसुण्णंगुली ८४३. वम्महक्खण'. 'वियलाहिं. रहसंमुहीहि. For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy