SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १२४ गउडवहो तद्दिअस-मुह-ठिअ-लोह-कवल-कसण-प्पहा-विहिण्णं व । हेसंति रहस-णिवूढ-धूम-कलुसं जय-तुरंगा ।। ८३१॥ इअ तइआ खण-णिव्वडिअ-भू-लआ-भंग-भंगुरावंगे। जाए इमम्मि भुवणेसु दारुणा आसि उप्पाआ॥ ८३२॥ किं च। सरहस-संचार-तरंगिओरु-तरलाविओ सुहावेइ । आरसणा-गुण-पडिबद्ध-कुंडलो कुसुम-पालंबो ॥ ८३३ ।। घोलइ पडिलग्ग-पियंगु-मंजरी-जाल-गरुइअद्धंतो। असमंजस-लासायास-पसिढिलो कुंतल-कलावो ॥ ८३४॥ सहइ थणवट्ठ-संठिअ-पिठाअअ-पंसु-पिंजर-च्छायं । अहिराम-माहवी-मउल-दंतुरं दमणआहरणं ।। ८३५ ।। पडवास-पंसु-धूसर-दर-गरुआअंत-पम्ह-परिसिढिला। घोलइ महु-मअ-परिणाम-विरल-परिवाडला दिट्ठी ।। ८३६ ॥ इअ मअणूसव-विअसंत-बहल-कीला-रसो सुहावेइ। एअस्स पणइ-भवणेसु णव-विलासो पिआ-सत्यो ॥ ८३७॥ प्रतिदिवसमुखस्थितलोहकवल कृष्णप्रभाविभिन्नमिव । हेषन्ते रभसनिर्मूढधूमकलुषं जयतुरङ्गाः ।।८३१॥ इति तदा क्षणनिर्वर्तितधूलताभन्गभगुरापागे । जातेऽस्मिन् भुवनेषु दारुणा आसन उत्पाताः ॥ ८३२।। किं च। सरभससंचारतरदिगतोरुतरलितः सुखयति। आरशनागुणप्रतिबद्धकुण्डलः कुसुमपालम्बः॥८३३॥ घूर्णते प्रतिलग्नप्रियगुमारीजालगुरुकृतार्धान्तः । असमञ्जसलासायासप्रशिथिलः कुन्तलकलापः ॥८३४ ।। शोभते स्तनपृष्ठसंस्थितपिष्टातकपांसुपिअरच्छायम् । अभिराममाधवीमुकुलदन्तुरं दमनकाभरणम् ॥८३५ ॥ पटवासपांसुधूसरदरगुरूकियमाणपश्मपरिशथिला। घूर्णते मधुमदपरिणामविरलपरिपाटला दृष्टिः ।। ८३६॥ इति मदनोत्सवविकसबहलक्रीडारसः सुखयति । एतस्य प्रणयिभवनेषु नवविलासः प्रियासार्थः ॥ ८३७ ॥ .८३१. विभिण्णं च. ८३२. निव्वडियणिययपयभंगभंगुरावेगा, निव्वडियनिययपयभंगभंगुरावंगे. ८३४. पडिबद्ध for पडिलग्ग. गरुयअद्धंतो. ८३५. वह for पिया'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy