SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अरण्यवर्णनम् मउल-णिविडासु इह मरुवअस्स मुह-पाडलासु वल्लीसु । आससइ सिसिर-लच्छी तारेसु अ कुंद-कुसुमेसु ॥ ५८६ ॥ इह लोलेइ खण-क्खण-विवण्ण-जव-मंजरी-तरंगाओ। पवणो संचार-विमूढ-मअ-विमलिआओ सीमाओ ॥ ५८७ ॥ जरढाअंत-फलूसास-पविरलाअंत-मंजरी-सूआ। इह अग्बंति जवाणं अग्ग-भवंतीओ सीमाओ ॥ ५८८॥ इह ताओं पुलोस-सुअंध-जव-कसायाणणेहिं पिज्जति । फुल्ल-करवीर-पाली-समुज्जला रण्ण-वावीओ ॥ ५८९ ॥ इह दावाणल-धूमाहिओअ-पडिबद्ध-महि-रआअंबा । दिअसम्मि वि होति पओस-राअ-मइला दिसाहोआ ॥५९०॥ इह विहडिअ-तंतु-चुडुप्प-पम्हलाअंब-धूसरं पिअइ। गारंग-गम्भ-सअलं पहिओ अहरं पिव पिआए ॥ ५९१ ॥ सिसिरम्मि विरल-कुसुमे गाढालिंगण-णिहेण अवबाणो। बाहु-कलहम्मि मिहुणाई वम्महो इह णिओएइ ॥ ५९२ ॥ मुकुलनिबिडासु इह मरुबकस्य मुखपाटलासु वलीषु । आश्वसिति शिशिरलक्ष्मीस्तारेषु च कुन्दकुसुमेषु ॥५८६॥ इह लोलयति क्षणक्षणविवर्णयवमञ्जरीतरगाः । पवनः संचारविमूढमृगविर्दिताः सीमाः ॥५८७॥जरठायमानफलोच्छ्वासप्रविरलायमानमञ्जरीशूकाः। इह राजन्ते यवानामग्रभवन्त्यः सीमानः ॥५८८॥ इह ताः प्लोषसुगन्धयवकषायाननैः पीयन्ते । फुल्लकरवीरपालीसमुज्ज्वला अरण्यवाप्यः ॥५८९॥ इह दावानलधूमाभियोगप्रतिबद्धमहीरजआताम्राः। दिवलेऽपि भवन्ति प्रदोषरागमलिना दिगाभोगाः॥५९० ॥ इह विघटिततन्तुचर्मपक्ष्मलाताम्रधूसरं पिबति। नारङ्गगर्भशकलं पथिकोऽधरमिव प्रियायाः ॥ ५९१॥ शिशिरे विरलकुसुमे गाढालिन्गननिभेनापबाणः। बाहुकलहे मिथुनानि मन्मथ इह नियोजयति ।। ५९२ ।। . ५८६. मूल° for म उल'. आवसइ for आससइ. ५८७. दोलेइ for लोलेइ. ५८७. °मउयमलिओ for °मअविमलिओ. ५८८. अग्गभरतीओ, अग्गहरंतीओ. ५८९. पिलोस. ५९१ अंतुप्प° for "चुडुप्प. गोरंग° for णारंग. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy