SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ गउडवहो पढम-विमूढ-च्छाओ ओसारिअ - सेल - जाल - णिव्वडिओ | मज्झम्मि व पुंजइओ धराएँ बहलाअवो दिअहो ॥ ४५३ ॥ उक्खअ - गिरि- गहिर- द्वाण-भाव- दूरुण्ण अंतर क्खंडं । दीसह तह - संठि - सेल - जाल - विसमं व महि- वेढं ।। ४५४ ॥ उम्मिल्लति महीहर-गमणुव्वेल्लिअ-धरा-समकंता । उल्लंत - रेणु - मइला सुइरेण महा-ई- मगा ।। ४५५ । थिइ - लंभ- णिव्वुआणं कालेण विरूढ - काणण-तणाणं । पक्ख-च्छेआहि वि महि-हराण चलिएहिं अवरद्धं ॥ ४५६ ॥ पेरंतीकअ - उत्तुंग - गरुअ-गिरि-वलय- बद्ध-परिवेसं । मझोणअं व दीस पासोणमिअं पि महि वेढं ।। ४५७ ॥ ओसारिअ-गिरि-गारव- विणमिअ- परंत- पुंजइज्जंतं । वित्थारित्थं तंचिअ जाअं मडहं व महि-वेदं ॥ ४५८ ॥ इअ पिहुणो धणु- पेल्लण- णिबिडीकअ-सेल - जाल- दुल्लंघा । भू-परंता जे इर तेसु वि गहिओ करो पहुणा ।। ४५९ ।। ७० प्रथमविमूढच्छायोऽपसारितशैलजालनिर्वृत्तः । मध्य इव पुञ्जितो धरायां बहलातपो दिवसः || ४५३ ॥ उत्खातगिरिगभीरस्थानभावदूरोन्नतान्तरखण्डम् । दृश्यते तथासंस्थितशैलजालविषममिव महीपीठम् ॥ ४५४ ॥ उन्मील्यन्ते महीधरगमनोद्वेल्लितधरासमाक्रान्ताः । आर्द्रीभवद्रेणुमलिनाः सुचिरेण महानदीमार्गाः ॥ ४५५ ॥ स्थितिलाभनिर्वृतानां कालेन विरूढकाननतृणानाम् । पक्षच्छेदादपि महीधराणां चलितैरपराद्धम् ॥ ४५६ ॥ पर्यन्तीकृतोद्गगुरुगिरिवलयबद्धपरिवेषम् । मध्यावनतमिव दृश्यते पार्श्ववनमितमपि महीपीठम् ॥ ४५७ ॥ अपसारितगिरिगौरव विनमितपर्यन्तपुज्यमानम् । विस्तारितं तदेव जातमल्पमिव महीपीठम् ॥ ४५८ ॥ इति पृथोर्धनुष्प्रेरण निबिडीकृतशैलजालदुर्लङ्घाः । भूपर्यन्ता ये किल तेष्वपि गृहीतः करः प्रभुणा ॥ ४५९ ।। ४५६. परूढ for विरूढ ४५८. वित्थारिज्जतं चिअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy