SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पृथुराजस्य पर्वतनिरासः दीसति गमण-णिवडिअ-सिहर-सिला-भरिअ-मूल-वित्थारा। खुत्त-धणु-मग्ग-णिग्गम-पअत्त-पढमुज्झरा गिरिणो ॥ ४४७॥ पाआल-भरिअ-मूला पेल्लिअ-णिक्खंत-धणु-समोलइआ। मुच्चंति थोअ-तुलिआ भू-भंग-भएण धरणि-हरा ॥ ४४८॥ जे आसि गिरीण पुरा संचय-विअडा महा-णई-पवहा । ओसारिआण तेच्चिअ थलीहिं पिज्जंति जल-सोता ॥ ४४९ ॥ जेसु गिरी अवणी जेसुं च णिवेसिआ णरिंदेण। दोणि वि भिण्ण-सरूवा जाआ अण्ण ब्व उद्देसा ॥ ४५०॥ मज्झ-समोसरिअम्मि अ परंत-परिदिए अ गिरि-जाले। ओअरइ महिं व णहं आरुहइ महि व्व गअण-अलं ॥ ४५१॥ चाव-पणोल्लण-णिवडिअ-सेल-भरतेक्वास-पुंजइओ। बहु-जलअरो व्व दीसइ सोच्चिअ मडह-ट्ठिओ जलही ॥ ४५२ ॥ जाआ रवि-अर-परिपिल्लणेण थोउम्ह-पिंजर-च्छाया । चिर-आल-द्विअ-महिहर-णिरोह-मुक्क व्व णह-मग्गा ॥४॥ दृश्यन्ते गमननिपतितशिखरशिलाभृतमूलविस्ताराः। निमनधनुर्गिनिर्गमप्रवृत्तप्रथमनिर्झरा गिरयः ॥ ४४७॥ पातालभृतमूलाः प्रेरितनिष्कान्तधनुःसमुत्क्षिप्ताः। मुच्यन्ते स्तोकतुलिता भ्रूभगभयेन धरणिधराः ॥४८॥ ये आसन् गिरीणां पुरा संचयविकटा महानदीप्रवाहाः। अपसारितानां त एव स्थलीभिः पीयन्ते जलस्रोतांसि ॥ ४४९॥ येषु गिरयोऽपनीता येषु च निवेशिता नरेन्द्रेण। द्वयेऽपि भिन्नस्वरूपा जाता अन्य इवोद्देशाः॥ ४५० ॥ मध्यसमपसृते च पर्यन्तपरिष्ठिते च गिरिजाले । अवतरति महीमिव नभ आरोहति महीव गगनतलम् ।। ४५१॥ चापप्रणोदननिपतितशैलभ्रियमाणैकपार्श्वपुञ्जितः। बहुजलचर इव दृश्यते स एव स्तोकस्थितो जलधिः ॥ ४५२ ॥ जाता रविकरपरिप्रेरणेन स्तोकोष्मपिअरच्छायाः। चिरकालस्थितमहीधरनिरोधमुक्ता इव नभोमार्गाः ॥ Z॥ ४५०. जेसु पि for जेसुं अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy