SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ कविप्रशंसा दो च्चिअ णवरं हिअए लग्गति जहा-णिवेस-रमणिज्जा । रमणीओ बल्लहाणं महा-कईणं च भणिईओ॥ ॥ सअलाओ इमं वाआ विसंति एत्तो अ णेति वाआओ। एंति समुदं चिअ णेति साअराओचिअ जलाई ॥ ९३ ।। हरिस-विसेसो विअसावओ अ मउलावओ अ अच्छीण । इह बहिहुत्तो अंतो-मुहो अहिअअस्स विप्फुरइ ॥ ९४॥ अणुअंपा वा हासो व होइ अवहीरण व्व गरुआण। इअरेसु अणाअ-गुणंतरेसु ण उणो हिअअ-दुक्खं ॥ ९५ ॥ जे अत्तणो ण अहिआ सरिसा वा तेहि किं भणंतेहिं । जह-तह पराओ इच्छंति तह वि गरुआ वि बहुमाणं ॥९६ ॥ होतु व्व विगअ-गव्वा माहप्प-समुत्तुणव्व विअरंतु । जह-तह णिव्वडिअ-गुणा हासट्टाणं ण लोअस्स ॥ ९७॥ भीमं व लजि पि व थंभिअमिव किं पि होइ सुढिअं व । दूमिअमिव अप्फुण्णं व पहरिसुच्चं व इह हिअरं ॥९८॥ द्वे एव केवलं हृदये लगतो यथानिवेशरमणीये। रमण्यो वल्लभानां महाकवीनां च मणितयः ॥ R॥ सकला इदं वाचो विशन्तीतश्च निर्यन्ति वाचः। एन्ति समुद्रमेव निर्यन्ति सागरादेव जलानि ॥९३॥ हर्षविशेषो विकासको मुकुलीकारकश्चाक्ष्णोः । इह बहिर्मुखोऽन्तर्मुखश्च हृदयस्य विस्फुरति ॥ ९४॥ अनुकम्पा वा हासो वा भवत्यवधारणा वा गुरूणाम् । इतरेष्वज्ञातगुणान्तरेषु न पुनर्हृदयदुःखम् ॥ ९५॥ य आत्मनो नाधिकाः सदृशा वातैः किं भणद्भिः। यथातथा परस्मादिच्छन्ति तथापि गुरवो बहुमानम् ।। ९६ ॥ भवन्तु वा विगतगर्वा माहात्म्यगर्विता वा विचरन्तु । यथातथा निर्वृत्तगुणा हासस्थानं न लोकस्य॥९७॥ भीतमिव लज्जितमिव स्तम्भितमिव किमपि भवति श्रान्तमिव । दूनमिवापूर्णमिव प्रहर्षोच्चमिवेह हृदयम् ।। ९८॥ ६४. इय for इह. ९५. हासो व्व होइ. ९६. सरिसा अहिया वा. ९८. विम्हियमिव for थंभियमिव; सुहियं व for मुढियं व, भूसियमिव for दूमियमिव. ग. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy