SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मङ्गलाचरणम् तं णमह कोल-तुलणे सअल-फणा-मणि-पसत्त-पडिबिंबं । उव्वहइ व जो बहु-सिर-विहत्त-लहुअंधरा-वलयं ॥५१॥ पणमह कालिंदी-सलिल-दंड-घडिअं व सुर-सरि-प्पवहं । दंत-खंभं वीसंत-विअड-हत्थं गअ-मुहस्स ॥ ५२॥ तं णमह गअ-मुहं विअड-दंत-कर-दंड-कलण-लीलासु । मिलिअ-हिमवंत-विज्झे व्व कुणइ जो मेरु-पब्भारे ॥५३॥ गण-वइणो सइ-संगअ-गोरी-हर-पेम्म-राअ-विलिअस्स । दंतो वाम-मुहद्धंत-पुंजिओ जअइ हासो च ॥ ५४ ॥ णमह दणुएंद-णिहणे माआ महु-सूअणं उर्वतीए । माणिअ-तरलत्तण-विन्भमा भमिआई लच्छीए ॥ ५५॥ • हत्थालांबिअ-पंकअ-मिअंकमुअीओ णिग्गअं जअइ । आसंघिअ-णिअ-आणण-सोहग-गुणाएँ व सिरीए ॥५६॥ कोसुम-धणु-बाण-ग्गह-सोरह-लग्ग-भमरे व्व कामस्स । ओप्पुंसिअ-रइ-पणअंसु-कज्जलंके करे णमह ॥ ५७॥ तं नमत कोलतुलने सकलफणामणिप्रसक्त प्रतिबिम्बम् । उहतीव यो बहुशिरोविभक्तलघुकं धरावलयम् ॥५१॥ प्रणमत कालिन्दीसलिलदण्डघटितमिव सुरसरित्प्रवाहम् । दन्तस्तम्भ विश्रान्तविकटहस्तं गजमुखस्य ॥५२॥ तं नमत गजमुखं विकटदन्तकरदण्डकलनलीलासु। मिलितहिमवद्विन्ध्यानिव करोति यो मेरुप्रारभारान् ॥५३॥ गणपतेः सदासङ्गतगौरीहरप्रेमरागवीडितस्य । दन्तो वानमुखान्तिपुञ्जितो जयति हास इव ॥५४॥ नमत दनुजेन्द्रनिधने मायामधुसूदनमुपयन्त्याः । मानिततरलत्वविभ्रमाणि भ्रान्तानि लक्ष्याः ॥५५॥ हस्तालम्बितपकजमृगाकमुदधेर्निर्गतं जयति । संभावितनिजाननसौभाग्यगुणाया इव श्रियाः ॥५६॥ कौसुमधनुर्वाणग्रहसौरभलग्नभ्रमराविव कामस्य । उत्प्रोञ्छितरतिप्रणयाश्रुकज्जलाको करौ नमत ॥५७॥ ५१. समत्तपडिविवं, घडन्तपडिविवं. ५४. दन्तो वलियमुहद्धत' ५५. दमणे for णिहणे. ५७. ओप्पुसिय for ओप्पुंसि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy