SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४१९ अर्थः-- पौषध अने सामायिकमां रहेला जीवनो जे काळ जाय च्छे ते सफळ छे, बाकीनो काळ संसार फळ हेतु जाणवो. ५ " पछी इच्छामि० इच्छाकारेण • सामायक पारुं ? इच्छामि ० इच्छाकारण० सामायिक पुरुं पछी एक नत्रकार गणी सामाइयत्रयजुत्तो कहेवो. पछी त्रण नवकार गणवा. ।। इति श्री पोसह विधि समाप्त || अथ पच्चख्वाणानि. ६३ पुरिम अवढ्नुं पच्चक्खाण. सूरे उरंगए पुरिम पच्चक्खाइ, चउन्निपि आहारं, असणं, पाण, खाइमं, साइमं, अन्नत्थणा भोगेणं, सहसागारेणं, पच्छन्नका लेणं दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरइ ॥ ॥ ६४ एकासणा बियासणानुं ॥ ॥ उग्गए सूरे, नमुकारसहिअं पोरिसिं पच्चख्खाइ, चउव्विपि आहारं असणं, पाणं, खाइमं, साइमं ॥ अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं दिसामोहेणं, साहुवयगं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, एगासणं बियासणं पञ्चक्खाइ, तिविहंपि आहारं असणं, खाइमं, साइमं, अन्नत्थणा भोगेणं, सहसागारेणं, सागारियागारेणं, आउंटणपसारेणं, गुरुअब्भुट्टाणेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिबत्तियागारेणं || पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससित्थेण वा, असित्थेण वा वोसिरइ ॥ Jain Education International For Private & Personal Use Only R www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy