SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ... अस्मिन् श्लोके तृतीयपादे कतां श्रीगुरुसाधुरत्न इति शब्दनिर्देशन स्वगुरोः नामधेयं दर्शितम् भावार्थ-संग रहित, अत्यन्त इच्छा विनाना निरुपम, द्वेषरूप दोषाङ्करथी रहित, राग रहित, क्रीडानी इच्छा विनाना होवाथी सुंदर, कोइथी नहि रोकनार, निर्भय, श्री गुरु, साधुमां रत्नपद पामेला, आप्तोमा श्रेष्ठ एवा देव-दानवोए नमस्कार करेला श्री वर्द्धमान स्वामिने हुं निरन्तर हर्षधी वन्दन करुं छु. २४ का पानवाची किल धातुवर्णो, विभाति भूती स किमम्बरेण । इत्यं तदाहेन जिनः स्तुतोऽयं, ददातु सिद्धि लघुसाधुभक्त्या ।। शब्दार्थ:का-कोण पानवाची-पीवावाचक धातुवर्ण:-धातुनो विभाति-शोमे छे भूती-शंकर : अक्षर स:-ते किं-शुं अम्बरेण-वस्त्रथी इत्थं आ प्रमाणे तदाह्वेन-ते नामथी जिन:-जिन स्तुत:-स्तवेल. अयं-आ ददातु-आपो. सिद्धि-मोक्षने लघु-जल्दी शीघ्र . भक्त्या -भक्तिथी टी०-क इति किल सत्ये, पीयते इति पानं, तदवक्तीति पानवाची, कः धातोर्वर्णः धातुवर्णोऽस्ति ? इति प्रश्नः, उत्तरः पा पाने इति, कुत्सितमम्बरं किमम्बरं, तेन कौपीनेन, भूती-महादेवः स कथंभूतः विभातिशोमते ? इति प्रश्नः, उत्तरः सचन्द्रः इत्थं प्रश्नद्वयोत्तरनिर्गतेन तच्च तत् आई च तदाहं तेन पासचन्द्र इति नाम्ना मया, साधुः उत्तमा सा चासौ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy