SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ आगमपुरिसस्सेव तुलसीगुरुसत्णो । पसाएण विणिम्मित्ता सत्थमेयं समप्पियं ॥ १ ॥ तस्स जुगप्पहाणस्स तस्सेव जा दयाकिई । धी तग्गुणमुद्धा सद्धा विणण य ||२॥ जव विजय तिथं सिरिभिक्खुगणेसिणो । तावमेसा मरालीव कीलेज्जा कइमाणसे || ३ || Jain Education International आगमपुरुषस्यैव शास्तुः श्रीतुलसीगुरो: । प्रसादेन विनिर्माय शास्त्रमेतत्समर्पितम् ।।१॥ तस्मै युगप्रधानाय तस्यैव या दयाकृतिः । श्रद्धया विनयेनापि धिया तद्गुणमुग्धया ॥२॥ यावद्विजयते तीर्थं श्रीमद्भक्षुगणेशितुः । तावदेषा मरालीव क्रीडतु कृतिमानसे ||३|| For Private & Personal Use Only www.jainelibrary.org
SR No.001332
Book TitleAspects of Jaina Monasticism
Original Sutra AuthorN/A
AuthorNathmal Tatia, Mahendramuni
PublisherJain Vishva Bharati
Publication Year1981
Total Pages175
LanguageEnglish
ClassificationBook_English & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy