SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ७२३ | नोटु कूटंगळवु । प्रमत्तसंयतनोळेदु कूटंगळप्पुवु । अप्रमत्तसंयतनोळमेंदु कूटंगळ अपूठåकरणनोळु नाल्कु कूटंगळप्पुवु । अनिवृत्तिकरणनोळेरडु । सूक्ष्मसांपरायनोलों दक्कुं । संदष्टि : मि सा मि ८७ ७ ९४९ ८८ | ८२८ १० ९ ९ ७। ० ० दे Я ७ ६ ५ ८२८ | ७७ | ६ ६ ९ | ८ । ७ अ ४ | Jain Education International अ ६ । ५ | ८८ | ७|७ | ६६ | ५५ ९ ८ | ७| ६ 1 ८ । ४ । १ ८ । ४ ४ ८ ८ । ८ । २ । अनंतरं गुणस्थानंगळोळपुनरुक्तमोहनीयोदयस्थानंगळ पेदपरु : दस व णवादिचउतिय तिट्ठाण णवट्ट सग समादिचऊ | ठाणा छादितियं च य चदुवीसगदा अपुव्वोत्ति ||४८० || ५ ४ १ ६ ६ | ५१५ | २ ७ । ६ o अ अ स | १ ४ | ५५ | ० 'दश नव नवादि चतुस्त्रिक त्रिस्थाननवाष्ट सप्त सप्तकादि चतुः । स्थानानि षडादित्रयं च चतुव्विशतिगतान्यपूर्व्वं करणपर्यंतं ॥ ० गुणस्थानंगळोळ पूर्वोक्त अडचउ चत्तारि इत्याद्युक्तस्थानंगळोळपुनरुक्तस्थानंगळु मिथ्यादृष्टियोळु दशावि चतुःस्थानंगळप्पुवु । १० । ९ । ८ । ७ ॥ सासादननोळ नवादि त्रिस्थानं गळप्पु १० ९।८।७ ॥ मिश्रनोळं नवादि अपुनरुक्तस्थानंगळ मूरप्पुवु । ९ ।८।७ ॥ असंयतनोळं नवा दि मोहनीयोदयस्थानं गळपुनरुक्तंगळु नाल्कप्पवु । ९ । ८ । ७६ ॥ देशसंयतनोळु अष्टादि अपुनरुक्तस्थानंगळु नाल्कप्पवु ८ । ७ । ६।५ ॥ प्रमत्तसंयतनोलु सप्तादिचतुरपुनरुक्तस्थानंगळ | ७।६।५।४॥ अप्रमत्तसंयतनोळु सप्तप्रकृतिस्थानमादियागि चतुरपुनरुक्तमोहनीयोदयस्थानं ऽष्टावष्टौ । अपूर्वकरणे चत्वारि । अनिवृत्तिकरणे द्वे । सूक्ष्मयांपराये एकम् ||४७९ || अमीष्वपुनरुक्तोदयस्थानानि १५ गुणस्थानेष्वाह For Private & Personal Use Only मिध्यादृष्टी दशकादीनि चत्वारि १०, ९, ८, ७ । सासादने मिश्रे च नवकादीनि त्रीणि ९, ८, ७ । असंयते तदादीनि चत्वारि ९, ८, ७, ६ । देशसंयतेऽष्टकादीनि चत्वारि ८, ७, ६, ५ । प्रमत्तेऽप्रमत्ते च चार-चार, असंयत आदि चारमें आठ-आठ, अपूर्वकरण में चार, अनिवृत्तिकरण में दो और सूक्ष्मसाम्पराय में एक कूट होता है || ४७९ || इनमें अपुनरुक्त उदय स्थान गुणस्थानोंमें कहते हैं मिथ्यादृष्टी में दस आदि चार उदयस्थान हैं जो दस प्रकृतिरूप, नौ प्रकृतिरूप, आठ प्रकृतिरूप और सात प्रकृतिरूप हैं । सासादन और मिश्र में नौ आदि तीन-तीन स्थान हैं, आठ और सात प्रकृतिरूप हैं। देशसंयत में आठ आदि चार उदयस्थान हैं, जो आठ, सात, छह और पाँव प्रकृतिरूप हैं । प्रमत्त और अप्रमत्तमें सात आदि चार हैं जो सात, २५ २० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy