SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७२१ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका चतुष्टयम कटुत्तिर्परा प्रथमसमयदोळु कट्टिदनंतानुबंधिकषायसमयप्रबद्धमोदचलावलिकालपर्यंतमपकर्षणकरणदिदमपकृष्टद्रव्यमनुदयावलियोळिक्कियुदोरणयं माडल्बारदप्पुरिंदमोंदचलावलिपथ्यंतमनंतानुबंधिकषायोदयमिल्ल । अदरिना मिथ्यादृष्टियोळनंतानुबंधिरहितमोहनीयोदयचतुष्कूटंगळप्पुववक्के संदृष्टि :अनं. २ । १ । १ २२ रहि. १११ १११ मिथ्या. ३३३३ ३३३३ २२ २२ २२ ३३३३ । ३२ असंयताद्युपशमसम्यग्दृष्टिगळोळं क्षायिकसम्यग्दृष्टिगळोळं सम्यक्त्वप्रकृत्युदयमिल्लप्पु. ५ दरिना सम्यक्त्वप्रकृतिरहितमादऽसंयतंग देशसंयतंगं प्रभत्तसंयतंगमप्रमत्तसंयतंग प्रत्येक नाल्कु नाल्कु मोहनीयोदयकूटंगळप्पुववक्के क्रमदिदं संदृष्टि :| वेदकरहितासंयत॥ | वेदकरहित देशसंयत ॥ २ । १ । १ २ १ १ । ० २२ - २२ - २२ । २२ | २२ | २२ । २२ २२ १११ । १११ । १११ । १११ । १११ । १११ । १११ १११ | ३३३३ | ३३३३ ३३३३ | ३३३३ । २२२२ । २२२२ । २२२२ । २२२२ तानुबंध्युदयो नास्ति । तत्प्राप्तिप्रथमसमये बद्धतत्समयप्रबद्धस्यापकर्षणे कृते तावत्कालमुदयावल्यां निक्षेप्तुमशक्तः । तत्रानंतानुबंधितरहितचतुष्कूटानि २ २। २ २।२ १।१।१ २।२ १।१।१ २।२ १।१।१ उपशमसम्यक्त्वे क्षायिकसम्यक्त्वे च सम्यक्त्वप्रकुत्युदयो नास्ति इति तद्रहितान्यसंयतचतुष्के तत्कूटानि संदृष्टि- १० वेदकरहितासंयते २।२ २।२ १।१।१ २।२ १।१।१ २।२ १।१।१ वेदकरहितदेशसंयते २२ २२ २२ २२ २२२२ २२२२ २२२२ २२२२ उदय नहीं होता; क्योंकि मिथ्यात्वको प्राप्त होनेके प्रथम समयमें जो समयप्रबद्ध बाँधा, उसका अपकर्षण करके एक आवली प्रमाण काल तक उदयावलीमें लाने में वह असमर्थ होता है । और अनन्तानुबन्धीका बन्ध मिथ्यादृष्टि गुणस्थानमें ही होता है। पूर्व में जो १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy