SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ १२३६ गोकर्मकाण्डे गुणितंगळागि रूपोनगळंदरियल्पडणू॥ सिद्धेसु सद्धमंगा एक्कतीसा हवंति णियमेण । सव्वपदं पडि भंगा असहायपरक्कमुद्दिट्ठा ।।८७४।। सिद्धेषु शुद्धभंगा एकत्रिंशद्भवति नियमेन । सर्वपदं प्रति भंगाः असहायपराक्रमोद्दिष्टाः । सिद्धपरमेष्ठिगळोळ शुद्धभंगंगळु गुण्यगुणकारभेदमिल्लदे मूवत्तो देयप्पुयु नियमदिदं । यितु (सर्वपदं प्रतिभंगंगळु असहायपराक्रमोद्दिष्टंगळु पेळलाटुवु ॥ यिंतु सर्वपदं प्रति ऊर्ध्वतिय॑क्पद गुण्यगुणकारंगळ्गे गुणस्थानदोळ संदृष्टिः- मिथ्या० ऊर्ध्व १५ । तियं ५ । गुण्य ६५ । गुण ७१९५ । ऋ ॥ सासा । अ १५ । ति ४ । गुण्य ६५ । गुण १७९९ । ऋ । मिश्र ऊ १६ । ति ४ । ति ४ । गुण्य ६५-गुण १६०७ । ऋ ॥ असं० ऊ १६ । ति ५ । गुण्य ६५= १० गुण ७३६७ । ऋ । क्षासं गुण्य ६५ । गुण १६६४ ॥ देश उ १६ । ति ५। गुण्य ६५ = गुण २९९१= ऋ१ क्षा गुण्य ६५ । गुण ५७६ । प्रम ऊ १८ । ति ४ । गुण्य ६५ = गुण ४१४४ । ऋ। अप्र ऊम्पद १८॥ ति पद ४ । गुण्य ६५ । गुण ४१४४ । ऋ । अपूर्व उप । ऊ १९ । ति ३ । गुण्य ६५ । गुण ९९२। ऋ१॥ अनिवृत्तिकरणोपशमक ऊ १९ । ति ३। गु ६५ । गु ९९२। ऋ ॥कषायानिवृत्त्युपशम अ १९ । ति ३। गुण्य ६५ । गु १६५ ॥ सूक्ष्मसांपरायोपशमकंगे १५ समुत्पन्नराशयः सर्वे एकैकोनाः कर्तव्याः ॥८७३॥ ___ सिद्धेषु शुद्धाः गण्यगुणकारभेदरहिता भंगा नियमेनकत्रिंशद्भवन्ति इत्यसहायपराक्रमेण सर्वपदं प्रति भंगा उद्दिष्टाः । [१ एवं सर्वपदं प्रति ऊर्ध्वतिर्यक्पदगुण्यगुणकाराणां गुणस्थाने संदृष्टिः-मिथ्या-ऊर्ध्व १५ । तियं ५ । गुण्य ६५ =। गुण ७१९५ । ऋ । सासा ऊ १५ । ति ४ । गुण्य ६५ =। गु १७९९ । ऋ । मिश्र ऊ २० १६ । ति ४ । गुण्य ६५ =। गुण १६०७ ऋ । असं ऊ १६ । ति ५ । गु ६५ =। गुण ७३६७ । ऋ १ । क्षा-असं-गुण्य ६५ =। गुण १६६४ । ऋ । देश ऊ १६ । ति ५ । गुण्य ६५ = गुण २९९१ । ऋ । क्षा गुण्य ६५ = । गुण ५७६ । ऋ १ । प्रमत्त ऊ १८ । ति ४ गुण्य ६५ = गुण ४१४४ । ऋ । अप्र ऊ-पद १८। ति-पद ४ । गुण्य ६५ =। गुण ४१४४ । ऋ । अपूर्व उप-ऊ १९ । ति ३ । गुण्य ६५ =। गुण ९९२ । ऋ । अनिवृत्तिकरणोपशम ऊ १९ । ति ३ । गुण्य ६५ =। गु ९९२ । ऋ । कषायानिवृत्युपशम २५ से सर्वत्र एक-एक घटा देना । ऐसा करनेसे सर्वपद भंगोंका प्रमाण आता है ।।८७३॥ सिद्धोंमें गुण्य-गुणकार दोनों न होनेसे शुद्ध भंग नियमसे इकतीस होते हैं। इस प्रकार असहाय पराक्रमी भगवान महावीरने सर्वपदोंके भंग कहे हैं ।।८७४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy