________________
कर्णाटवृत्ति जीवतत्त्वप्रदीपिका
१२३५ उपशमकषायानिवृत्तिभागेयोलु गुण्यभूतपण्णट्ठिर्ग गुणकारंगळु नूरस्वत्तेटप्पुव । सूक्ष्मसांपरायोपशमकंगे गुण्यभूतपण्णट्ठिगे गुणकारंगळु नाल्वत्तें टप्पुवु । उपशांतकषायंगे गुण्यभूतपण्णट्ठिगे गुणकारंगळिप्पत्तनाल्कप्पुयु ॥क्षपकमगळोळु यथाक्रमदिदं गण्यगुणकारंगळं पेवें:
अडदालं चारिसया अपुव्वअणियट्टिवेदमागे य ।
सीदी कसायभागे तत्तो बत्तीस सोलं तु ॥८७२॥ अष्टचत्वारिंशच्चतुःशतानि अपूर्वानिवृत्तिभागवेदयोश्च अशीतिः कषायभागे ततो द्वात्रिंशत् षोडश तु॥
अपूर्वकरण क्षपकनोळु गुण्यभूतपण्णट्ठिगे गुणकारंगळ नानूर नाल्व टप्पुवु। क्षपका. निवृत्तिवेदभागेयल्लियुं गुण्यभूतपढिगे गुणकारंगळु नानूर नाल्वत्तें टप्पुवु ! क्षपककषायानिवृत्ति भागेयोळु गुण्यभूतपण्गट्ठिगे गुणकारंगलेभत्तप्पुवु। ततः मेळे सूक्ष्मसापरायक्षपकंगे गुण्यभूत- १० पण्णढिगे गुणकारंगळे भत्तप्वु । ततः मेळे सूक्ष्मसापरायक्षपकंगे गुण्यभूतपण्णट्टिगे गुणकारंगळ द्वात्रिंशत्प्रमितंगळप्पुवु । क्षीणकषायंगे गुण्यभूतपण्णट्ठिगे गुणकारंगळ पदिनारप्पुवु ॥
जोगिम्मि अजोगिम्मि य बेसदछप्पणयाण गुणगारा ।
चउसठ्ठी बत्तीमा गुणगुणिदेक्कूणया सव्वे ॥८७३॥ योगिन्ययोगिनि च द्विशतषट्पंचाशतां गणकाराः। चतुःषष्टि द्वात्रिंशत् गुणगणिते- १५ कोनाः सर्वे ॥
सयोगकेवलिभट्टारकनोळु गुण्यं बेसदछप्पगनक्कुं। गुणकारंगळरवत्तनाल्कप्पुवु । अयोगिकेवलिभट्टारकनोळु बेसदछप्पण्णगुण्यक गणकारंगळु मूवत्तेरडप्पुवु । यिवेल्लमुं द्विगुणगुणकार
२०
कपायानिवृत्तिभागेष्वष्टषष्टयग्रशतं । सूक्ष्मसांपरायेऽष्टचत्वारिंशत् । उअशान्तकषाये चतुर्विंशतिः । क्षपकेषु यथाक्रमं वक्ष्यामि ॥८७१॥
अपूर्वक रणेऽनिवृत्तिसवेदभागे चाष्टाचत्वारिंशदनचतुःशती। कषार नागेऽशीतिः । तत उपरि सूक्ष्मसामराये द्वात्रिंशत् । क्षोणकषाये तु पोडश ॥८७२॥
सयोगे वेदछप्पण्णस्स गुणकाराः चतुःषष्टिः । अयोगे द्वात्रिंशत् । तत्तद्गुणकारेण गुण्ये गुणिते
वेदरहित किन्तु कपायसहित अनिवृत्तिकरणमें गुणकार एक सौ अड़सठ है। सूक्ष्मसाम्पर यमें अड़तालीस है। उपशान्त कषायमें चौबीस है। अब क्रमसे क्षपकश्रेणीमें २५ कहेंगे ।।८७१।।
अपूर्वकरण और वेदसहित अनिवृत्तिकरणमें गुणकार चार सौ अड़तालीस है। अनिवृत्तिकरणके वेदरहित कषायसहित भागमें गुणकार अस्सी है। उससे ऊपर सूक्ष्मसाम्परायमें बत्तीस है । क्षीणकषायमें सोलह है ।।८७२।।
सयोगी और अगोगामें दो सौ छप्पन गुण्य हैं और गुणकार सयोगीमें चौंसठ तथा ३० अयोगीमें बत्तीस है। अपने-अपने गुणकारसे गुण्यको गुणा करनेपर जो प्रमाण आवे, उसमें
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org