SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ १२१६ गोकर्मका अनंतरं मिश्रगुणस्थानदोळ सर्वपदभगंगळ तरल्पगुमदेतें बोर्ड मित्रनोळ मतिश्रुता. वधिज्ञानंगळ, मिश्रंगळप्पुवु । चक्षुरचक्षुरवधिमिश्रदर्शनंगळ दानलाभभोगोपभोगवीर्यभावंगळमज्ञानमसंयममसिद्धत्वमुं जीवत्वमुं भव्यत्वमुमें वितु पविना प्रत्येकपदंगळप्पुवु । मेले पिंडपदंगळ. गतिलिंगकषायलेश्योगळ नाल्कु पदंगळप्पुवंतिप्पत्तु पदंगळ द्विगुणभंगक्रमंगळप्पुवु। संदृष्टि ५ मिश्रंग म १।श्रु २ । मिश्रावधि ४ । चक्षु ८। अचक्षु १६ । अव ३२ । दा ६४ । ला १२८ । भो २५६ । उ ५१२ । वी १०२४ । अ २०४८ । अ ४०९६ । अ ८१९२। जो १६३८४ । भ६५=१ । नरक गति ६५ % | नरक गति लिंग। श६५ -२ नरक गति लिंग।१।क ४। ६५-२।२। तिर्यग्गति ६५ = तिर्यग्गति लिंग। ३१६५ -२ तिर्यग्गति लिंग । ३ । क ४ । ६५-२।२। मनुष्यगति ६५ = मनुष्यगति लिंग । ३६५ -२ मनुष्यगति लिंग। ३ । क ४ । ६५२।२। देवगति ६५ - देवपति लिंग। २। ६५ =२ देवगति लिंग।२। क ४ । ६५ =२।२। कूडि ६५ = ४ कूडि लिंग । ९ । ६५ - २ | कूडि ६५ = २।२। ३६ । ० मिलित्वा सर्वपदधनं ६५ = १७९९ऋ१ । मिथे मिश्रमतिश्रतावधिज्ञानदर्शनानि दानादयः पंचाज्ञानासंयमासिद्धत्वजीवत्वभव्यत्वानि प्रत्येकपदानि गतिलिंगकषायलेश्याः सिंडपदानि । एषां भंगसंदृष्टिः म १ । श्रु २ । । ४ च ८। अच १६ । १० अ३२। दा ६४ । ला १२८ । भो २५६ । उ ५१२ । बी १०२४ । अ २०४८ । म ४०९६ । अ ८१९२। जी १६३८४ । भ ६५ = १।' २ चार कपाय छह लेश्यासे गुणा करनेपर सब मिलकर ४४२०४= ८१६ आठ सौ सोलह पण्णटठी प्रमाण भंग होते हैं। इस प्रकार प्रत्येक पद और पिण्डपदों के मिलकर सासादनमें पण्णट्ठीको सत्रहसे निन्यानबेके आधेमें गुणा करके उसमें एक घटानेपर सर्वपद भंग १५ होते हैं। ___मिश्रगुणस्थानमें प्रत्येकपद मिश्ररूप मति १, श्रुत २, अवधि ४, चक्षु ८, अचक्षु १६, अवधिदर्शन ३२, दान ६४, लाभ १२८, मोग २५६, उपभोग ६१२, वीय १०२४, अज्ञान २०४८, असंयम ४०९६, असिद्धत्व ८१९२, जीवत्व १६३८४ और भव्यत्व ३२७६८ इस प्रकार दूने-दूने भंग होते हैं । पिण्डपद गति, लिंग, कषाय, लेश्या हैं। सो भव्यत्वके भंग पण्णट्ठीसे २० आधे होते हैं। उनको दूना करनेपर एक गतिके भंग होते हैं। अतः नरक तिर्यच मनुष्य १. इतोऽग्रे अत्र प्रत्येकपदसंकलनधनमिदं ६५=१ ऋ १ एषां राशीनां संकलनाथं संदृष्टिः | प्रत्येकधनं ६५ = १ गतिधनं ६५ = ४ लिंगधनं ६५ = १८ कषायधनं ६५ = १४४ | इयान् पाठोऽधिक:। लेश्याधनं ६५ = १४४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy