SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जोवतत्वप्रदोपिका १२११ के. ४८- ३ कूडि २०४० : बोचु श्यगिनितु गंगळागुत्तं विरलु-६५ - १ । २ । २ । २ । २ । इन्नूरताल्कु लेकये मनोनित भंगंगळपूर्व बिन्नूर नाकारदं गुणिसिवोजिनितु भंगंगळषु । ६५ - १।२।२।२।२ । २०४ । लब्ध ३२६४ । यितु पिंड भंगंगळ ६२-२३२६४ ६५-१२८८ |६५=१ ३६ |६५=५८ |६५=१/१ कूडि सर्व्वमुं पिंड मंगळ ६५ = १ । ३५९७ ॥ इवरोळ अवस्तन प्रत्येक भंगंगेल सम्बंधनमनिवं '६१ = १ कूडवागळ, द्विकदिदं समच्छेदमं माडिदोडे संदृष्टि ६५ = ७१९४ इद-रोला एकरूपं कूडि- ५ २ २ दोडे मिथ्यादृष्टिय सर्व्वपद भंगंगलिनितप्पु । संदृष्टि ६५ = ७१९५ इल्लि मिध्यादृष्टिय सम्बंपव २ भंगंगळोळ, पिडभावपढंगळ तात्पर्य्यात्थं पेल्पडुगुज़र्द तें दोर्ड कुमतिभावपदं मोवल्गोंडु जीवभावपदपर्यंतं द्विगुणद्विगुणक्रमदिदं नडेव प्रत्येकपदद्विगुण संकलनधनमिदु ६५ = १ मेले पिंडभाव २ दंगल भव्यभावपददोळ, अधस्तन जीवभावपद भंगंगलं नोडलु द्विगुणमप्पुद र मिनित भंगंगळप्पुषु । ६५ = १/२ अपर्वात्ततमिदु ६५ = १ अभव्यभावदोळमिनिते भंगंगळप्पुव ६५ - ११० २ २ ४ ર बुभयमुं कूडि ६५ = १ । उपरितन नरकगति भाव वोळ, अधस्तनभव्यभावंगळ नोडळ द्विगुणमर्दारद मिति । ६५ = २ अपर्वात्ततमिदु । ६५ = १ | नारकत्वदोळम भव्यत्वमंटपु २ दरदमदक्क मुमनिते । ६५ = १ । बुभयमुं नरकगतिगिनितु भंगंगळप्पुव । ६५ = १ । २ । ओंदु गतिगिनिनु भंगंगळागुत्तं बिरलु नाल्कुं गतिगळगे चतुग्र्गुणितमवु । १५ ६५ = १ । २ । २ । २ । २ । २०४ लब्धं ६५ = ३२६४ । सर्वे पिंडपदभंगा: ६५ = १ | ३२६४ ६५ = १ ६५ = १ ६५ = १ ६५ = १ २८८ ३६ लेश्या कवाय लिंग गति भव्याभव्य ८ १ Jain Education International लेश्या कषाय लिंग गति भव्याभव्य मिलित्वामी ६५ = १ । ३५९७ । अत्राधस्तन प्रत्येकपदसर्वभंगेषु ६५ = १ मिलितेषु मिथ्यादृष्टी २ चार कपाय सहित छह लेश्या होनेसे अड़तालीस से गुणा करो सो सब मिलकर दो सौ चार हुए। दो सौ चारसे सोलह पण्णट्ठीको गुणा करनेपर बत्तीस सौ चौसठ पण्णट्ठीप्रमाण भंग होते हैं । सब मिलकर पिण्ड पदोंके भंग १+८+ ३६ + २८८ - ३२६४ = ३५९७ पैंतीस सौ सत्तानचे पण्णीप्रमाण होते हैं । नीचे के प्रत्येक पदोंके भंग एक कम पण्णट्ठी से आधे कड़े थे । २० For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy