________________
१९८६
गो० कर्मकाण्डे __ वामे मि। मिथ्यादृष्टियोळ गुणकारा नवगुणकारंगळो भतप्पुवु । द्वयोः सासादन मिश्ररुगळोळ प्रत्येकं गुणकारंगळ. षट् आरप्पुवु । द्वयोः गुणकारा द्वादश असंयतदेशसंयतरुगळोळु द्वादशगुणकारंगळप्पुवु । द्वयोः प्रमत्ताप्रमत्तरुगळोळ गुणकारभंगंगळ त्रिंशत् प्रत्येक मूवत्तप्पुवु । त्रिषु अपूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायरुगळो विंशतिः प्रत्येक विशतिगठप्पुवु । क्षोणकषाये क्षीणकषायनोळु गुणकारंगळ विंशतिः विंशतिगळप्पुव । द्वयोरपि सयोगायोगिगुणस्थानंगळोळु गुणकारंगळु प्रत्येकं चतुष्कं च नाल्कप्पषु ।
पुणरवि देसोत्ति गुणो तिदुणभछच्छक्कयं पुणो खेवा।
पुव्वपदेसडपंचयमेगारमुगतीसमुगुवीसं ॥८३८॥
पुनरपि देशसंयतपयंतं गुणास्त्रिद्विनभः षट्पट्ककं पुनः क्षेपाः पूर्वपदेष्वष्ट पंवक एकादर्श१० कान्नत्रिशदेकानविंशतिः॥
पुनरपि मत्तं गुणकारंगळु मिथ्यादृष्टयादि देशसंयतपय्यंतं त्रि द्वि नभः षट्पट्कंगळप्पुवु । पुनः क्षेपाः मत्त क्षेपंगळु पूर्वपदेषु पूर्वोक्तवामे दुसु दुसु इत्यादिस्थानकंगळो क्रमदिद मिध्यादृष्टियोळे टुं सासादनमिश्ररुगळोळेदप्पुवु। असंयतदेशसंयतरुगळोळ प्रत्येकं पन्नों वप्पुवु । प्रमत्ता
प्रमत्तरुगळोलु प्रत्येकमेकान्नत्रिंशत्प्रमितंगळप्पुबु । अपूर्वानिवृत्तिसूक्ष्मसापरायरुगळोळ एकान्न१५ विंशतियप्पुवु । क्षीणकषायाविगळोळ क्षेपमं पेळ्दपरु :
उगुवीसतियं तत्तो तिदुणभछच्छक्कयं च देसोत्ति ।
चउसुवसमगेसु गुणा तालं रूऊणया खेवा ॥८३९।। एकान्तविंशतिः त्रयं ततस्त्रिदिनभःषट् षट्कं च । देशसंयतपयंतं चतुषूपशमकेषु गुणाः चत्वारिंशद्रूपोनकाः क्षेपाः॥
तद्गुणकाराः क्रमेण मिथ्यादृष्टी नव सासादनादिद्वये षट् । असंयतादिद्वये द्वादश । प्रमत्तादिद्वये त्रिंशत् । अपूर्वादत्रय क्षीण कषाये च विशतिः । सयोगायोगयोश्चत्वारः।।८३७।।
पुनरप्यादेशसंयतांतं क्रमेण त्रयः द्वौ नभः षट् षट् । पुनः क्षेगाः पूर्वोक्तादेषु मिथ्यादृष्टौ । सासादनमिश्रयोः पच । असंयतादिद्वये एकादश । प्रमत्तादिद्वये एकानत्रिंशत् । अपूर्वकरणादित्रये एकानविंशतिः ॥८३८॥
उन गुण्योंके गुणकार क्रमसे मिथ्यादृष्टि में नौ, सासादन आदि दोमें छह, असंयत २५ आदि दोमें बारह, प्रमत्त आदि दोमें तीस, अपूर्वकरण आदि तीनमें तथा क्षीण कषायमें बीस, सयोगी और अयोगीमें चार हैं ।।८३७॥
पुनः चक्षुदर्शन रहित और क्षायिक सम्यक्त्वकी अपेक्षा देशसंयत पर्यन्त गुणकार क्रमसे तीन, दो, शून्य, छह, छह जानना । पुनः गुण्यको गुणकारसे गुणा करके जो प्रमाण
आवे उसमें मिलाये जानेवाले क्षेप पूर्वोक्त स्थानों में-से मिथ्यादृष्टि में आठ, सासादन और ३० मिश्रमें पांच, असंयत आदि दोमें ग्यारह, प्रमत्त आदि दोमें उनतीस और अपूर्वकरण आदि
तीनमें उन्नीस हैं ॥८३८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org