SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ११८५ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका दुसु दुसु देसे दोसु वि चउरुत्तरदुसदमसीदिसहिदसदं । बावत्तरि छत्तीसा बारमपुव्वे गुणिज्जपमा ॥८३५॥ द्वयोद्वंयोर्देशसंयतेद्वयोरपि चतुरुत्तरद्विशतमशीतिसहितशतं । द्वासप्ततिः षट्त्रिंशत् द्वादशापूर्वे गुण्यप्रमा॥ बार चउतिदुगमेस्कं थूले तो इगि हवे अजोगित्ति । पुण बार बार सुण्णं चउसद छत्तीस देसोत्ति ॥८३६॥ द्वादश चतुस्त्रिद्वयेकं स्थूले तत एकं भवेदयोगि पय॑तं । पुनर्वादश द्वादश शून्यं चतुरुत्तरशतं षत्रिंशद्देशसंयतपय्यंत ॥ यो दितौदयिकभावगुणस्थानभंगंगळु द्वयोः मिथ्यादृष्टिसासावनरुगळोळ प्रत्येकं चतुरुतरद्विशतमक्कुं । मत्तं द्वयोः मिश्रासंयतरुगळोळ प्रत्येकमशीतिसहितशतमकुं । देशसंयते १० देशसंयतनोळ द्वासप्ततिगुण्यभंगंगळप्पुवु । द्वयोरपि प्रमताप्रमत्तसंयतरुगळोळु प्रत्येकं गुण्यभंगंगळु पत्रिंशत्प्रमितंगळप्पुवु। अपूर्वे अपूर्वकरणनोळु गुण्यप्रमा गुण्यसंख्य द्वादश पन्नेरडप्पुवु । स्थूले अनिवृत्तिकरणनोळु क्रमदिदं भाग भागेगळोळु द्वादश चतुः त्रि द्वि एकगुण्यभंगगळप्पुवु । ततः मेलयोगिगुणस्थानपर्यंत प्रत्येकमेकगुण्यमेयक्कुं। पुनः मत्ते मिथ्यावृष्टिसासादनमिश्रासंयत देशसंयतपय॑तमिल्लि क्रमदिदं गुण्यभंगंगळ द्वादश द्वादश शून्यं चतुरुत्तरशतं षट्त्रिंश. १५ त्संख्येगळप्पुवु ॥ अनंतरमा गुणस्थानंगळोळु गुणकारक्षेपंगळ कंठोक्तं माडि संख्येयं पेदपरु । वामे दुसु दुसु दुसु तिसु ग्वीणे दोसुवि कमेण गुणगारा। णवछब्बारस तीसं वीसं वीसं चउक्कं च ॥८३७।। वामे द्वयोयोदयोस्त्रिषु क्षीणकषाये द्वयोरपि क्रमेण गुणकाराः। नवषड्द्वादश त्रिशत् विशतिट्विशतिश्चतुष्कं च ॥ औदयिकस्य गुण्यभंगा मिथ्यादृष्टयादिद्वये चतुरमद्विशती। मिश्रादिद्वयेऽशीत्यग्रशतं । देशसंयते द्वासप्ततिः । प्रमत्तादिद्वये षट्त्रिंशत् । अपूर्वकरणे द्वादश । अनिवृत्तिकरणभागभागेषु द्वादश चत्वारः त्रयः द्वी एकः । तत उपर्या अयोगातमेकैकः । पुनरा देशसंयतांतं द्वादश द्वादश शून्यं चतुरग्रशतं षट्त्रिंशत् ॥८३५-८३६॥ औदयिकके गुण्यरूप भंग मिध्यादृष्टि आदि दो गुणस्थानों में से प्रत्येकमें दो सौ चार २५ हैं। मिश्र आदि दोमें-से प्रत्येकमें एक सौ अस्सी हैं। देशसंयतमें बहत्तर हैं । प्रमत्त आदि दोमें छत्तीस हैं। अपूर्वकरणमें बारह हैं। अनिवृत्तिकरणके भागोंमें क्रमसे बारह, चार, तीन, दो, एक है। उससे ऊपर अयोगीपयन्त एक-एक है। पुनः मिथ्यादृष्टिसे देश चक्षुदर्शन रहित और क्षायिक सम्यक्त्वकी अपेक्षा क्रमसे बारह-बारह, शून्य, एक सौ चार और छत्तीस गुण्यरूप भंग हैं ।।८३५-८३६।। पर्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy