SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ११७३ खाइय अविरदसम्मे चउ सोल बिहतरी य बारं च । तद्देसो मणुसेव य छत्तीसा तब्भवा भंगा ॥८३१॥ क्षायिकाविरतसम्यग्दृष्टौ चत्वारः षोडश द्वासप्ततिश्च द्वादश च । तद्देशसंयतो मनुष्य एव च षट्त्रिंशत्तद्भवा भंगाः॥ ___क्षायिकसम्यग्दृष्टिनरकगतियसंयतनोळु षंडलिंग, चतुष्कषायंगळं कपोतलेश्ययुमक्कु। ५ लिं १। क ४। ले १। लब्धभंगंगळ नाल्कु ४। तिय्यंग्गतिय क्षायिकासंयतसम्यग्दृष्टिगे पुंवेदलिंगमुं कषायचतुष्टयमुं लेश्याचतुष्टयमुमक्कुमे ते दोडे "भोगा पुण्णगसम्मे काउस्स जहणियं हवे णियमा" यदितु शुभलेश्यात्रय, कपोतलेश्येयुमंतु नाल्कप्पवें बुदत्यं । लिंग १ । क ४ । ले ४। इवं गुणिसुत्त विरलु भंगंगळ, षोडशप्रमितंगळप्पुवु। १६। मनुष्यगतियोळ क्षायिकसम्यग्दृष्टय संयतंगे लिंगत्रितय, चतुःकषायंगळं षड्लेश्यगळुमप्पुवु । लिंग ३ । क ४। १० ले ६ । यिवं गुणं माडिदोडे द्वासप्तति भंगंगळप्पुवु । ७२ ॥ देवगतियोळ क्षायिकासंयत सम्यगदृष्टिगे पुवेदलिंगमुं चतुष्कषायमुं शुभलेश्यात्रयमुमक्कुं। लि १। क ४ । ले ३। इवं गुणिसिदोर्ड लब्धभंगंगळु द्वादशप्रमितंगळप्पुवु । १२॥ यितु चतुर्गतिय क्षायिकसम्यग्दृष्टयसंयतंगे गुण्यरूपभंगंगळ कूडि नूर नाल्कप्पुवु । १०४॥ तद्देशसंयतः क्षायिकसम्यग्दृष्टिदेशसंयतं मनुष्य एवं मनुष्यनेयक्कु । मप्पुरिद लिंग ३। क ४ । लेश्यात्रयमुं शुभंगळेयककुं। लेश्य ३। इवं संगुणं १५ माडुत्तिरलु क्षायिक देशसंयतंग षट्त्रिंशत्तद्भवभंगाः मूवतारप्पुवु । भंगंगळ ३६ ॥ इंतुक्तगुणस्थानंगळोळ भंगसंदृष्टि-मिथ्या २०४ । चक्षुरहितमिथ्यावृष्टियोळ, १२ । सासादनंगे २०४ । चलरहितंर्ग १२ । मिश्रंगे १८० । असंयतंर्ग १८० । क्षायिकसम्यग्दृष्टिगे १०४ । देशसंयतंर्ग ७२। क्षायिकसम्यग्दृष्टिदेशसंयतंर्ग ३६ । प्रमत्तसंयतंगे ३६ । अप्रमत्तसंयतंगे ३६। अपूर्वकरणंगे १२ । अनिवृत्तिकरणंगे १२॥ ४ । ३।२।१।१ । उ १ ।क्षी १ । स १ । अ१॥ अनंतरं पारिणामिकभावस्थानमं पेपर : २. २५ क्षायिकसम्यग्दृष्ट्यसंयते नारके पंढलिंगं कषायचतुष्कं कपोतलेश्यति भंगाश्चत्वारः । तिरश्चि पलिंग कषाय चतुष्कं लेश्याचतुष्कमिति षोडश । मनुष्ये लिंगत्रयं कषायचतुष्कं लेश्याषट्कमिति द्वासप्ततिः । देवे पुलिंगं कषायचतुष्कं शुभलेश्यात्रयमिति द्वादश मिलित्वा चतुरग्रशतं । क्षायिकसम्यग्दृष्टिदेशसंयतः मनुष्य एवेति तत्र लिं ३ क ४ शु ले ३ तद्भवभंगाः षट्त्रिंशत् ॥८३१॥ __ क्षायिक सम्यग्दृष्टि असंयतमें नारकीके नपंसक वेद चार कषाय कपोत लेश्यासे चार भंग होते हैं । तियंच में पुरुषवेद, चार कषाय, चार लेश्यासे सोलह भंग होते हैं। मनुष्य में तीन वेद, चार कषाय, छह लेश्यामें बहत्तर भंग होते हैं। देवगतिमें पुरुषवेद चार कषाय, तीन शुभलेश्यासे बारह भंग होते हैं। इस प्रकार मिलकर एक सौ चार भंग हुए । तथा क्षायिक सम्यग्दृष्टि देशसंयत मनुष्य ही होता है वहाँ तीन वेद, चार कषाय, तीन शुभलेश्यासे ३० छत्तीस भंग हुए ॥८३१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy