SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ५ १० २० आस्रवाधिकारः ॥६॥ अनंतरं प्रत्ययाधिकारं पेळलुपनमिसि तदादियोळु निव्विघ्नविंदं तत्परिसमाप्तिनिमित्तमागि स्वेष्ट गुरुजननमस्कार माडिदवं -- णमिण अभयदि सुदसायरपारगिंदणंदिगुरुं । वरवीरणंदिणाहं पयडीणं पच्चयं बोच्छं ॥ ७८५ ॥ नत्वाभयनंदिमुनिं श्रुतसागरपार गेंद्रनंविगुरुं । वरवीरनंविनाथं प्रकृतीनां प्रत्ययं वक्ष्यामि ॥ अभयनंदिमुनीश्वरमं । श्रुतसागरपारगेंद्रनंदिगुरुडमं । वरवीरणंदिनाथनुमं नमस्करिति । प्रकृतिगळ प्रत्ययमं पेदर्प ॥ अनंतरं प्रकृतिगळ मूलोंत्तरप्रत्ययंगळ नामनिर्देशमं माडुत्त लुमवर भेदमुमं पेदपरु मिच्छत्तं अविरमणं कसायजोगा य आसवा होंति । पण बारस पणुवीसं पण्णरसा होंति तन्भेया ||७८६॥ मिथ्यात्वमविरमणं कषाययोगाश्चास्रवा भवंति । पंच द्वादश पंचविंशति पंचदश भवंति तद्भेदाः ॥ मिध्यात्वमुमविरमणमुं कषायमुं योगमुर्म दितु ई नाल्कुं ज्ञानावरणादिप्रकृतिगर्ग मत्रinatya | आवदेन दोर्ड आस्रवत्यागच्छति ज्ञानावरणादिकर्मरूपतां कामणस्कंधा एभि१५ रित्यालवा - एंबी निरुक्तिसिद्धंगळप्प मिथ्यात्वादिजीवपरिणामंगळु ज्ञानावरणादिकम्र्म्मागमकारणं अथ प्रत्ययाधिकारमुपक्रममाणो निर्विधस्तत्परिसमाप्त्यर्थं स्वष्टगुरून्नमस्यति - अभयनन्दिमुनीश्वरं श्रुतसागरपारगेन्द्रनन्दिगुरुं वरवीरनन्दिनाथं च नत्वा प्रकृतीनां प्रत्ययं वक्ष्यामि ||७८५ ॥ मिथ्यात्वमविरमणं कषायो योगश्चेति चत्वारो मूलप्रत्यया आस्रवा भवन्ति, आस्रवन्त्यागच्छन्ति Jain Education International आगे प्रत्ययाधिकारको प्रारम्भ करते हुए उसकी निर्विघ्न समाप्ति के लिए अपने इष्ट गुरुको नमस्कार करते हैं । प्रत्यय अर्थात् कर्मोंके आनेमें कारण आस्रव के अधिकारको प्रारम्भ करते हैं— अभयनन्दि नामक मुनीश्वर, शास्त्ररूप समुद्रके पारगामी इन्द्रनंन्दि गुरु और उत्कृष्ट वीरनन्दि स्वामीको नमस्कार करके कर्मप्रकृतियोंका कारण जो आस्रव है उसको २५ कहूँगा ||७८५ ॥ मिथ्यात्व, अविरति, कषाय, योग, ये चार मूल प्रत्यय अर्थात् आस्रव हैं। क्योंकि For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy