SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ११२० गो० कर्मकाण्ड तीसुदयं विगितीसे सजोगवाणउदिणउदितियसत्ते । उवसंतचउक्कुदये सत्ते बंधस्स ण वियारो ॥७८३॥ त्रिंशदुदयवदेकत्रिंशदुवये स्वयोग्यद्वानवतिनवतित्रयसत्त्वे उपशांत चतुष्कोदये सत्त्वे बंधस्य न विचारः॥ ५ त्रिंशत्प्रकृत्युक्यदोलु पेन्दत एकत्रिंशत्प्रकृत्युक्यवोळं सत्वबंधस्थानंगळप्पुवादोड मल्लि स्वयोग्यद्वानवतिनवतित्रयसत्वस्थानंगळोळे बंधस्थानंगळरियल्पडुगुं । उ ३१ । स ९२ । ९०। ८८ । बं २३ । २५ । २६ । २८ । २९ । ३० ॥ मत्तं उ ३१ । स ८४ । बं २३ । २५ । १२६ । २९ । ३०॥ उपशांतकषायाविचतुर्गुणस्थानंगळोळुवयसत्वस्थानंगरियल्पडुगुमा नाल्कु गुणस्थानंगळोळु बंध. स्थानविचारं माडल्पडदेके दोडे नामकर्मबंधरहितरप्पुदरिदं । उपशांतकषायंगे उ ३० । स ९३ । १० ९२ । ९१।९० ॥ बंधशून्यं ॥ क्षोणकषायंगे उ ३० । स ८० । ७९ । ७८ । ७७॥ बंधशून्यं ।। सयोगकेवलियोळु उ द ३० । ३१ । स ८० । ७९ । ७८ । ७७ ।। बंधशून्यं ॥ अयोगिकेवलियोल उ।९।८। स ८० । ७१ । ७८। ७७ । १० । ९ । बंधशून्यं ॥ णामस्स य बंधादिसु दुतिसंजोगा परूविदा एवं । सुदवणवसंतगुणगणसायरचंदेण सम्मदिणा ॥७८४॥ __ नाम्नश्च बंधादिषु द्वित्रिसंयोगाः प्ररूपिता एवं । श्रुतवनवसंतगुणगणसागरचंद्रेण सन्मतिना॥ ___ एकत्रिंशत्कोदये स्वयोग्यद्वानवतिकनवतिकाष्टाशीति कसत्त्वेषु चतुरशीतिकसत्त्वे च बन्धस्थानाति त्रिंशत्कोदयवदाद्यानि षडष्टाविंशतिक बिना पंच । उपशांतकषायादिचतुर्गुणस्थानानामुदयसत्त्वस्थानेषु नामबन्धस्थानविचारो नास्ति तेषु तदभावात् । तथाहि उपशान्तकषाये उ ३० । स ९३ । ९२। ९१ । ९० । बं०। क्षीणकषाये उ ३० । स८०। ७९ ७८ । ७७ । बं.। सयोगे उ ३० । ३१ । स ८०।७९ । ७८ । ७७ । बं । अयोगे उ ९।८। स ८० । ७९ । ७८। ७७।१०।९। बं.॥७८३॥ इकतीसके उदयमें अपने योग्य बानबे, नब्बे, अठासीके सत्त्व में तथा चौरासीके सत्त्वमें बन्धस्थान क्रमसे तीसके उदय सहितमें कहे अनुसार आदिके छह तथा अठाईसके बिना २५ पाँच होते हैं । उपशान्त कषाय आदि चार गुणस्थानोंमें जो उदयस्थान और सत्त्वस्थान हैं उनमें नामकर्मके बन्धस्थानोंका विचार नहीं है; क्योंकि उनमें नामकर्मका बन्ध नहीं है। उपशान्त कषायमें उदय तीसका और सत्त्व तिरानबे आदि चारका है। क्षीणकषायमें उदय तीसका सत्त्व अस्सी आदि चारका है। सयोगीमें उदय तीसका व इकतीसका और सत्त्व अस्सी आदि चारका है। अयोगीमें उदय नौ और आठका तथा सत्त्व अस्सी आदि चारका ३० व दस और नौका है ।।७८३॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy