SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे बं ३० । ति । उ २१ । २५ । २९ । स ९० ॥ तत्रत्यमिश्रदिविजरुग त्रिशत्प्रकृतिस्थानबंधं संभविसदु । भवनत्रयासंयत सम्यग्दृष्टिगळोळं त्रिशत्प्रकृतिस्थानबंधं संभविसदु । मुंब नववंशतिस्थानमा मिश्रा संयतरो मनुष्यगतियुतमागि बंधनक्कुं । सौधर्मादिसहस्रा रकल्पपर्यंतमाद कल्पजासंयत रोळ, मनुष्यगतितीर्थंयुतमागि त्रिंशत्प्रकृतिस्थानबंध मक्कुमल्लि । बं ३० । ५ म । तिउ | २१ | २५ | २७ । २८ । २९ । स ९३ । ९१ ॥ आनताद्युपरिमग्रैवेयकपध्यंतं मिथ्यादृष्टिगळं सासादन मिश्ररुं गतिस्वभावदिदं तिर्य्यग्गत्युद्योतयुतस्थानमं कट्टर पुर्दारदं तत्रत्य तद्दिविजरोळ, तद्बंधस्थानबंधं संभविसदु । तदानतादिसर्व्वार्थसिद्धिपर्यंत मादऽसंयत सम्यग्दृष्टिगळ, मनुष्यगतितीत्थंयुत त्रिशत्प्रकृतिस्थानमं कट्टुवरंतु कटुवागळवळगे बं ३० । म ती । उ २१ | २५ | २७ ॥ २८ । २९ । स ९३ । ९१ ॥ एकत्रिशत्प्रकृतिस्थानं देवगत्याहारद्वयतीत्थंयुत१० बंघस्थानमप्पुरिदं अप्रमत्तापूर्वकरण दिव्यसंयमिगळगे बंधस्थानमप्पुर्दारदमा स्थान कटुवागळवरुगळगे बं ३१ । दे । आ २ । ती १ । उ ३० । स ९३ ॥ एकप्रकृतिबंधस्थानं निर्गतिस्थानमवुमपूर्वकरणंगे बंधमपागळ बं १ । उ ३० । स ९३ । ९२ । ९१ । ९० ।। अनिवृत्तिकरणोपशमपरोळ बं १ । ३० । स ९३ । ९२ । ९१ । ९० ।। ८० । ७९ । ७८ । ७७ ।। सूक्ष्मपरायंगे बं १ | उ ३० | स ९३ । ९२ । ९१ । ९० । ८० । ७९ । ७८ । ७७ ॥ उपशांतकषायंगे बं ० | उ ३० । १०७० १५ सहस्रारांतेषूद्योत तिर्यग्गतियुतं । तत्र मिथ्यादृष्टौ बं ३० ति उ । उ २१ । २५ । २७ । २८ । २९ । ३० । स ९२ । ९० । सासादने बं ३० । ति उ । उ २१ । २५ । २९ । स ९० । मिश्र भवनत्रयासंयते च न विशत्कं । कि त ? तन्मनुष्यगतियुतं च नवविंशतिक्रमेव संभवति । सौधर्मादिसहस्रांरांतासंयते मनुष्यगतितीर्थंयुतं । बं ३० मती । उ २१ । २५ । २७ । २८ । २९ । ९३ । ९१ । आनताद्युपरिमग्रैवेयकांत मिध्यादृष्ट्यादित्रये नास्य बन्धः । आनतादिसर्वार्थसिद्धयंतासंयते तु मनुष्यगतितीर्थयुतं । बं ३० । म । ती । उ २१ । २५ । २०२७ २८ २९ । स ९३ । ९९ । एकत्रिंशत्कं देवगत्याहारद्वय तीर्थ युतत्वादप्रमत्ता पूर्वकरणा एव बध्नंति । बं ३१ । आ २ तो । उ ३० । स९३ । एककबन्धोवि गतिर पूर्वकरणे बं १ । उ ३० । स ९३ । ९२ । ९१ । ९० । अनिवृत्तिकरणे बं १ । उ ३० । स ९३ । ९२ । ९१ । ९० । ८० । ७९ । ७८ । ७७ । सूक्ष्मसत्पराये I दृष्टि में उदय इक्कीस, पच्चीस, सत्ताईस, अठाईस, उनतीसका सत्व तिरानबे, इक्यानबेका है । सासादन में उदय इक्कीस, पच्चीस, उनतीस, तीसका और सत्व नब्बेका है । मिश्रमें २५ भवनन्त्रिक में असंयत में तीसका बन्ध नहीं है। मनुष्यगतियुत् उनतीसका ही बन्ध है । सौधर्मसे सहस्रार पर्यन्त असंयत में मनुष्य तीर्थ सहित तीसके बन्धमें उदय इक्कीस, पच्चीस, सत्ताईस, अठाईस, उनतीसका और सत्त्व तिरानबे, इक्यानबेका है। आनतादि पर ग्रैवेयक पर्यन्त मिध्यादृष्टि आदि तीनमें तीसका बन्ध नहीं है । आनतादि सर्वार्थसिद्धि पर्यन्त असंयत में मनुष्य तीर्थ सहित तीसका बन्ध होता है, वहाँ उदय इक्कीस, ३० पच्चीस, सत्ताईस, अठाईस, उनतीसका और सत्व तिरानबे, इक्यानबे का है । इकतीसा बन्ध देवगति आहारकद्विक तीर्थंकर सहित होता है इससे उसको अप्रमत्त पूर्वकरण ही बाँधते हैं । वहाँ उदय तीसका सत्त्व तिरानबेका है । अपूर्वकरणमें एकके बन्ध में उदय तीस सत्व तिरानबे, बानबे, इक्यानबे, नब्बेका है । अनिवृत्तिकरणमें एकके बन्धमें उदय तीसका, सत्त्व तिरानबे आदि चार तथा अस्सी आदि चारका है । सूक्ष्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy